SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये हिन्दी-रघु के सैनिकों ने नमेरु (दिव्य सुपारी के ) वृक्षों के नीचे स्थित कस्तूरी मृग को नाभियों से जिनमें कस्तूरी की गन्ध बस गई है ऐसी शिलानों के ऊपर बैठकर, पर्वत पर चढ़ने के परिश्रम को दूर किया ॥७४।। सरलासक्तमातङ्ग प्रैवेयस्फुरितत्विषः । आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥७५।। सऊजीविनी--सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातंगानां गजामाम् । ग्रीवासु भवानि वेयाणि कण्ठशृङ्खलानि । 'ग्रीवाभ्योऽण्च' इति चकाराड्दप्रत्ययः । तेषु स्फुरितत्विषः प्रतिफलितभास प्रोषधयो ज्वलन्तो ज्योतिलता विशेषा नक्तं रात्री नेतु यकस्य रघोरवस्नेहदी पिकास्तौल निरपेक्षाः प्रदीपा प्रासन् ॥७॥ अन्वयः- सरलासक्तमातङ्गग्नैवेयस्फुरित स्विषः, प्रोषधयः, नक्तम्, नेतुः, प्रस्नेहदीपिकाः, प्रासन् । वाच्य०-सरलासक्तमातंगग्रेवेयस्फुरितस्विभिः प्रोषधिभिः नेतुः नक्तम् प्रस्नेहदीपिकाभिः प्रभूयत । व्याख्या-सरलेषु = सरलाख्यवृक्षेषु, आसक्ताः - बद्धा इति सरलासक्ताः, तादृशाः ये मातङ्गा:गजाः इति सरलासक्तमातंगा:, तेषां ग्रेवेयः कन्ठसुखलाभिः, स्फुरिताप्रतिफलिता, त्विट् = कान्तिर्यासां ता: सरलासक्तमातंगप्रैवेय. स्फारितत्विषः । प्रोषधयः = ज्योतिर्लताविशेषाः । नक्तम् =रात्रौ। नेतुः = नायकस्य रधोः । न विद्यते स्नेहो यासु ता अस्नेहास्तौलरहितास्तादृश्यो या दीपिका:=प्रकाशपात्राणीति प्रस्नेहदीपिकाः = विना सैलं ज्वलन्तो दीपाः इत्यर्थः । प्रासन् = प्रभूवन् । ___ समा०-ग्रीवासु भवानि ग्रेवेयाणि, मातङ्गानां ग्रैवेयाणि मातङ्गवेयाणि, सरलेष प्रासक्तानि सरलासक्तानि, सरलासक्तानि च तानि मातङ्गवेयाणि च सरलासक्तमातंगवेयाणि । सरलासक्तमातंगवेयेषु स्फुरिताः स्विषः यासां ताः सरलासक्तमातंगग्रेवेयस्फुरितत्विषः। स्नेहस्य दीपिकाः स्नेहदीपिकाः, न स्नेहदीपिका प्रस्नेहदीपिकाः । अभि०-हिमालयशिखरस्थस्य सैन्यसहितस्य रघोः रात्रिसमये ज्योति
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy