SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ५७ सञ्जीविनी-तस्य रघोर्योषा अटा पास्तीर्णान्यजिनरत्नानि चर्मश्रेष्ठादि यासु तासु द्राक्षावलयानां भूमिषु । 'मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च' इत्यमरः । मधुभिक्षाफलप्रकृतिकर्मविजयश्रमं युद्धखेदं विनयन्ते स्मापनीतवन्तः । 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मनेपदम् । 'लट् स्मे' इति भूतार्थे लट् ॥६५॥ अन्वयः-तद्योधाः, पास्तीर्णाजिनरत्नासु, द्राक्षावलयभूमिषु, मधुभिः, विजयश्रमम्, विनयन्ते स्म । वाच्य०-तबोधः द्राक्षावलयभूमिषु मधुभिः विजयश्रमः विनीयते.स्म । व्याख्या-तस्य = रघोः, योधाः=भटाः तद्योधाः। प्रास्तीर्णानि = विस्तीर्णानि, अजिनरत्नानि चर्मश्रेष्ठानि यासु ताः आस्तीर्णाजिनरत्नाः, तासु मास्तीर्णाजिनरत्नासु । द्राक्षाणां मृद्धीकानां यानि वलयानि समूहा! इति द्राक्षावलयानि, तेषां भूमय:=प्रदेशाः द्राक्षावलयभूमयः, तासु । मधुभिः- द्राक्षानिमितमधः, विजयस्य = जयस्य यः श्रम इति विजयश्रमस्तं विनयन्ते स्मदूरीकुर्वन्ति स्म। समा०- तस्य योधाः तद्योधाः। प्रजिनानां रत्नानि मजिनरत्नानि, मास्तीर्णानि, अजिनरत्नानि यासु ताः मास्तीर्णाजिनरत्नाः, तासु पास्तीयजिनरत्नासु । द्राक्षाणां वलयाः द्राक्षावलयाः, द्राक्षावलयानां भूमयः द्राक्षावलयभूमयः, तासु द्राक्षावलयभूमिषु । अभि.-रघु सैनिकाः द्राक्षालताभिरावृतभूमिषु चर्मश्रेष्ठानि भास्तीयं द्राक्षानिर्मितमद्यं पीत्वा युद्धश्रमं दूरीकृतवन्तः । हिन्दी-रघु के सैनिकों ने अंगूर की लतामों से माच्छन्न भूमियों पर श्रेष्ठ मृगचर्म बिछाकर अंगूर के फलों से तैयार की हुई मदिरा का पान कर युद्ध के श्रम को दूर किया ॥६॥ ततः प्रतस्थे कौबेरी भास्वानिव रघुर्दिशम् । शरैसरिवोदीच्यानुद्धरिष्यन रसानिव ॥६६॥ सञ्जीविनी-ततोरघुर्भास्वान्सूर्य इव शरढणस्रा किरणेरिव । 'किर. पोस्रमयूखांशुगभस्तिपूणिरश्मयः' इत्यमरः । उदीच्यानुदग्भवान्नृपानरसानुदका
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy