SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः हिन्दी--राजा रघु का बहुत सी घुड़सवार सेनावाले पाश्चात्य यवनों के साथ केवल धनुष की टंकार से ही जिसमें शत्रुओं का ज्ञान हो सकता था, ऐसी अन्धकार-सी धूलि में भयंकर युद्ध हुमा ।। ६२ ।। भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥६३॥ सजीविनी-स रघुभल्लापजिसैर्बाणविशेषकृत्तः । 'स्नुहीदलफलो भल्ल' इति यादवः । श्मश्रुलः प्रवृदमुखरोमवद्भिः । 'सिथ्मादिभ्यश्च' इति लच्प्रत्ययः । तेषां पाश्चात्त्यानां शिरोभिः । सरघाभिमधुमक्षिकाभिर्व्याप्ति : 'सरघा मधुमक्षिका' इत्यमरः । क्षुद्राः सरघाः । 'क्षुद्रा व्यंगा नटी वेश्या सरघा कण्टकारिका' इत्यमरः । 'क्षुद्रा भ्रमरबटरपादपाद' इति संज्ञायामप्रत्ययः । तेषां पटलैः संचयरिव। 'पटलं तिलके नेत्ररोगे छन्दसि संचये। पिटके परिवारे च' इति हैमः। महीं तस्ताराच्छादयामास ॥६३॥ अन्वयः-सः, भल्लापवर्जितः, श्मश्रुलैः, तेषाम्, शिरोभिः, सरघाव्याप्तः, क्षौद्रपटलः, इव, महीम्, तस्तार । वाच्य-तेन मही तस्तरे। व्याख्या-स: = रघुः । भल्लै: बाणविशेषः, अपवजिताः कृत्ताः, इति भल्लापजितास्तैः । श्मश्रूणिमुखरोमाणि सन्ति येषां तः श्मश्रुलैः ! तेषाम् =पारसीकानाम् । शिरोभिः = मस्तकः । सरघा:मधुमक्षिकास्ताभिप्तिाः - माच्छन्नाः सरघाव्याप्तास्तैः । क्षुद्राः = सरघास्ताभिः कृतानि क्षौद्राणि मधूनि, तेषां पटलानि-समूहाः इति क्षौद्रपटलानि, तः । इव = यथा। महीम् = पृथ्वीम् । तस्तारपाच्छादितवान् । समा०--भल्लैः प्रपवजितानि भल्लापजितानि, तैः भल्लापजितः । श्मश्रु एषामस्तीति श्मश्रु लानि, तैः श्मश्रुलेः । सरघाभिाप्तानि, सरघाव्याप्तानि, तैः सरघाव्याप्तः। क्षुद्राभिः कृतानि क्षौद्राणि, क्षद्राणां पटलावि क्षोद्रपटलानि, सैः क्षौद्रपटलः । अभि०-स रघुः प्रवृधमुखरोमद्धिः पारसीकानां भल्लनामकबारणविशेषः कतिः शिरोभिः मधुमक्षिकायुक्तः क्षौद्रसञ्चयः इव पृथ्वी छादयामास । हिन्दी-रघु ने भल्ल नामक बाणों से पारसी राजामों के दाढ़ीवाले
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy