SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः इव स्त्रोतांसि गङ्गास्त्रोतसामन्तराणि मङ्गास्रोतोन्तराणि तेषु गङ्गास्रोतोन्तरेषु । जयस्य स्तम्भा: जयस्तम्भाः, तान् जयस्तम्भान् । ३ 0 अभि० - नौका रूपयुद्धसाधनसन्नद्धान् बङ्गान् बलेन विजित्य रघुः गङ्गाप्रवाहमध्यस्थेषु द्वीपेषु स्वविजयस्मारकान् स्तम्भान् निखातवान् । हिन्दी - नौका रूपी युद्धसाधन से सम्पन्न वङ्गीय राजानों को रघु ने बलपूर्वक जीतकर गङ्गाप्रवाहमध्यस्थ द्वीपों में अपनी विजय के स्मारक स्तम्भ गढ़वाये ||३६|| आप'दपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ||३७|| सञ्जीविनी - प्रापादपद्ममङ् घ्रिपद्मपर्यन्तं प्रणताः प्रत एवोत्खाता: पूर्वमुद्धृता श्रपि प्रतिरोपिता पश्चात्स्थापितास्ते वंगाः । कलमा इव शालिविशेषा इव । 'शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी' इत्यमरः । तेऽप्या पादपद्मं पादपद्ममूलपर्यन्तं प्रणताः । ' पादो बुध्ने तुरीयांश शैलप्रत्यन्तपर्वता:' इति विश्वः । उत्खात प्रतिरोपिताश्च । रघु फलेंः धनंः । अन्यत्र सस्यैः । संवर्धयामासुः । 'फलं फले घने बीजे निष्पत्ती भोगलाभयोः । सस्ये' इति केशवः ॥ ३७ ॥ अन्वयः - प्रापादपद्मप्रणताः, 'प्रत एव' उत्खातप्रतिरोपिताः, ते, कलमाः, इव रघुम्, फलैः संवर्धयामासुः । वाच्य०- प्रापादपद्मप्रण तैः, उत्खातप्रतिरोपितैः, कलमैः, इव तैः, रघुः फलैः सवर्धयामासे । , व्याख्या - पाद एव पद्मं पादपद्मं तन्मर्यादीकृत्य प्रणताः प्रापादपद्मप्ररणताः=चररणकमलपर्यन्तनम्राः । पूर्वमुत्खाताः पश्चात्प्रतिरोपिता इति ते उत्खातप्रतिरोपिताः=उन्मूलितस्थापिताः । कलमाः = शालिविशेषाः । इव = यथा । ते = वङ्गीयाः । रघुम्, फलैः = धनैः सस्यैश्च | संवर्धयामासुः = समवर्धयन् । समा० - पादः पद्ममिव पादपद्मम्, पादपद्मं मर्यादीकृत्य आपादपद्मम्, श्रपादपद्मं प्रणताः प्रापादपद्मप्रणताः । उत्खाताश्च पश्चात् प्रतिरोपिताइच उत्खातप्रतिरोपिताः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy