SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ३० रघुवंशमहाकाव्ये क्तः । उत्खातीः स्वपदाच्च्यावितः अन्यत्रोत्पाटितैः। बहुधा भग्ने रणे जितः । अन्यत्र छिन्न: । नृपः । पादपर्दन्तिनो गजस्येव । तस्य रघोर्मार्ग उल्बणः प्रकाश पासीत् । 'प्रकाश: प्रकट स्पष्टमुल्बणं विशदं स्फुटम' इति यादवः ॥३३॥ अन्वयः-- फलम् , त्याजितः, उत्खातः, बहुधा, भग्नश्च, नृपः, पादपैः, दन्ति नः, इव, तस्य, मार्गः, उल्बरणः, पासीत् । वाच्य-मागरण उल्नणेन इव अभूयत । व्याख्या-फनम् = लाभं प्रसवं च । त्या जित:=विजितः । उत्खातेः = उत्पाटितः, स्वस्थानाच्च्यावितोश्च । बहुधा = बहुप्रकारेण, भग्नः=छिन्नः पक्षे रणे जितैः च नपैः = राजभिः । पादैः पिबन्तीति पादपास्तः पादः-वृक्षौः । दन्तिनः = गजस्य, इव = यथा । तस्य = रघोः । मार्गः = पन्थाः। उल्बण:स्पष्टः, प्रासीत् = अभूत् । समा०-पादेः 'मूलः' पिबन्तीति पादपाः, तैः पादपैः । नन पान्तीति नृपाः, तैः नृणैः । दन्तः अस्यास्तीति दन्ती, तस्य दन्तिनः । बहुभिः प्रकारः बहुधा। अभि०-यथा कश्चिद् बलिष्ठो गजो मार्गे वर्तमानान् वृक्षान् फलरहितान् विधाय कांश्चिच्चोन्मूलितान्कृत्वा अपरांस्तु चूर्णीकृत्य स्वपथं निष्प्रतिबन्धं करोति तथैव रघुणापि, कांश्चिद्राज्ञो लाभरहितान् कृत्वा कांश्चिच्च पदभ्रष्टाविधाय कांश्चिच्च युद्धे हत्वा, स्वमार्ग: कण्टकशून्यः कृतः। हिन्दी--जैसे कि कोई बलवान् गजेन्द्र किन्हीं वृक्षों को फलरहित करके किन्हीं को उखाड़ कर तथा किन्हीं को चूणित करके अपना मार्ग साफ कर लेता है उसी प्रकार रघु ने भी अपना मागं, कुछ राजाओं का लाभ छीनकर, कुछ को पदच्युत करके तथा कुछ को युद्ध में जीतकर कण्टक रहित बनाया ॥३३॥ पौरस्त्यानेवमात्रामंस्तांस्ताजनपदाञ्जयी । प्राप तालीवनश्याममुपकण्ठं महोदधेः ॥३४॥ सञ्जीविनी-जयी जयनशील: “जिदृक्षिविश्रि" इत्यादिनेनिप्रत्ययः । स रघुरेवम् । पुरोभवान्पोरस्त्यान्प्राच्यान् । “दक्षिणापश्चात्पुरसस्त्यक्" इति
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy