SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाका प्रभिभवं = पराभवमाशङ्कत इत्यभिभवाशङ्कि = पराभवशङ्कायुक्तम्, द्विषताम्= शत्रूणाम् । मनः = चित्तम् । चुक्षुभे = कालुष्यं प्राप । २० समा०-- महत् योजः यस्य सः महोजाः तस्य महौजसः । श्रशतुिं शीलमस्येत्याशङ्क, अभिभवस्य श्राशङ्क प्रभिभवाशङ्गि । अभि [0-- श्रगस्यनक्षत्रोदयात् कर्दमयुक्तं जलं विमलं बभूव । रघोः विजयप्रस्थानमाकर्ण्य शत्रूणां चित्तं पराभवशङ्कया क्षोभयुक्तं बभूव । हिन्दी - एक भोर अगस्त्य नक्षत्र के उदय से जल में निर्मलता था गई । दूसरी ओर रघु को दिग्विजय यात्रा का समाचार सुनकर शत्रुओं का मन पराजय के भय से प्रत्यन्त क्षोभ को प्राप्त हुआ ॥ २१ ॥ मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीला खेल मनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ २२ ॥ सञ्जीविनी -- भदोदग्रा मदोद्वताः । ककुदेषामस्तीति ककुद्मन्तः । महाककुद इत्यर्थः । यवादित्वान्मकारस्य वत्वाभावः । सरितां कूलान्युद्रुजन्तीति कुलमुदुजा: । "उदि कूले रुजिवहोः" इति खश्प्रत्ययः । " प्ररुद्विषत्" इत्यनेन मुमागमः । महान्त उक्षाणो महोक्षाः । " प्रचतुरविचतुर" इत्यादिना निपातनादकारान्तः । लीलाखेलं विलाससुभगं तस्य रघोरत्साहवतो वपुष्मतः परभञ्जकस्य विक्रमं शौर्यमनुप्रापुरनुचक्रुः ॥ २२ ॥ अन्वयः --- मदोदग्राः, ककुअन्त:, सरिताम्, कूलमुदुजा:, महोक्षा:, लीलाखेलम्, तस्य, विक्रमम्, अनुप्रापुः । वाच्य० - मदोदग्रैः ककुद्मद्भिः सरिताम् कूलमुदुजः महोक्षं : लोला खेल: तस्य विक्रमः श्रनुप्रापे । व्याख्या - मदेन = गर्वेरंग, उदग्राः = उन्मत्ताः इति मदोदग्राः । ककुद् एषामस्तीति ककुद्मन्तः=महाककुदः । सरिताम् = नदीनाम्, कूलान्युद्रजन्तीति कूलमुद्रुजाः तटविदारकाः । महान्तः उक्षाणो महोक्षाः = महाबलीवर्दाः । लीलाखेलम् = विलासकीडायुक्तं, तस्य = रघोः, विक्रमम् = शौर्यम् । अनुप्रापुः=अनुचक्रुः। समा०--मदेन उदग्रा: मदोदग्रा: । ककुदेषामस्तीति ककुद्मन्तः । कूलान्यु
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy