SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ रघुवंश महाकाव्ये ते गरुत्मदाशीविषभीमदर्शनाः, तै: गरुत्मदाशीविषभीमदर्शनैः । अधः मुखं येषां ते अधोमुखाः, तैः अधोमुखैः । ऊर्ध्वं मुखं येषां ते ऊर्ध्वमुखाः, तैः ऊर्ध्वमुखैः । पत्रमेषामस्तीति पत्रिणः, तैः पत्रिभिः । सिद्धाः सैनिकाच सिद्ध सैनिकाः, अन्तस्य समीपम् उपान्तम्, उपान्ते स्थिताः उपान्तस्थिताः, उपान्तस्थिताः सिद्धसैनिकाः यस्मिन् तत् उपान्तस्थित सिद्धसंनिकम् । ४८ अभि० - एवं रघोरिन्द्रस्य च परस्परं सनिकेषु सिद्धेषु च पश्यत्सु घोरं युद्धं बभूव । इन्द्रस्य बाप्पाः अधोमुखाः रवोश्च ऊर्ध्वमुखा आसन् । हिन्दी1- इस प्रकार रघु और इन्द्र का, परस्पर जय की अभिलाषा से सिद्धों तथा सैनिकों के देखते हुए भयंकर युद्ध आरम्भ हुआ। दोनों के बाग ऊपर से नीचे तथा नीचे से ऊपर की ओर इस प्रकार चल रहे थे मानों उड़नेवाले साँप हो ॥ ५७ ॥ तेजसः । अतिप्रबन्धप्रहितात्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य शशाक निर्वापयतुन वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥ ५८ ॥ सञ्जीवनी - वासवोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिर स्त्रवृष्टिभिर्दुष्प्रसहस्य दुःखेन प्रसह्यत इति दुष्प्रसहं तस्य । दुःखेनाप्यसमस्येत्यर्थः । तेजसः प्रतापस्याश्रयं तं रघुम् । अम्बुदोsiद्भः स्वतश्च्युतं निर्गतं वाह्नमित्र । निर्वापयितुं न शशाक । रघोरपि लोकपालात्मकस्येन्द्रांशसंभवत्वादिति भावः ॥ ५८ ॥ अन्वयः - वासवः, अतिप्रबन्धप्रहितास्त्रवृष्टिभिः, दुष्प्रसहस्य, तेजसः, आश्रयम् तम्, अम्बुदः, अद्भिः, स्वतः, च्युतम् वह्निम्, इव, निर्वापयितुम्, न शशाक । वाच्य० – वासवेन, अम्बुदेन, अद्भिः, स्वतः च्युतम् वह्निम् इव निर्वापयितुम्, न शेके । व्याख्या– वासवः = इन्द्रः । अस्त्राणाम् = आयुधानाम्, वृष्टयः = वर्षणानि, इति अस्त्रवृष्टयः, अतिशयितः प्रबन्धः अतिप्रबन्धः = अतिसातत्यम् तेन प्रहिताः = प्रयुक्ताः इति अतिप्रबन्धप्रहिताः तादृश्यः अस्त्रवृष्टयः इति अतिप्रबन्धप्रहितास्त्रवृष्टयः, ताभिः अतिप्रबन्धप्रहितास्त्रवृष्टिभिः । दुःखेन = कष्टेन, प्रसह्यते = सोढुं शक्यते इति दुष्प्रसहम्, तस्य दुष्प्रसहस्य । तेजसः प्रतापस्य । श्राश्रयम् =स्थानम् । तम् = रघुम् । अम्बूनि = जलानि ददाति = प्रयच्छतीति, जम्बुदः = मेघ इत्यर्थः । श्रद्भिः = जलैः । स्वतः = स्वस्मात्, च्युतम् = 1 = निर्गतम्, वह्निम् = अग्निम् विद्युतमित्यर्थः । |इव = यथा निर्वापयतुम् = शान्तं कर्तुम्, न नैव, ==समर्थोऽभूत् । = " शशाक== 3 समा०-- अतिप्रबन्धेन प्रहिताः अतिप्रबन्धप्रहिताः अस्त्राणां वृष्टयः अत्रवृष्टयः, अतिप्रबन्धमहिताश्च ता अवृष्टयश्च अतिबन्ध प्रहितानबृष्टयः, ताभिः अतिप्रबन्धप्रहितास्त्रवृष्टिभिः । दुःखेन प्रसह्यत इति दुष्प्रसहम् तस्य दुष्प्रसहस्य ! अम्बूनि ददाति अम्बुदः । श्रभि०- 10- स्वस्मादप्युत्पन्नां विद्युतं यथा मेघः शान्तां कर्तुं न समर्थः तथैव स्वांशादुत्पन्नमपि (राशो लोकपालांशत्वात् ) बाण है: रघुं शक्रः स्वयं जेतुं न समर्थोऽभूत् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy