SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः हिन्दी-वह राजा दिलीप छोटे २ तालाबों से निकले जंगलो शूकरों के झुडमाले, आने निवास वृक्षों पर ऊपर को ओर देखते हुए मोरों वाले और मृग जिनपर बैठे हैं ऐसे हरी घासा से युक प्रदेश वाले, अतः सर्वत्र श्यामायमान वनों को देखता हुआ जाने लगा ॥ १७ ॥ __ आपीनमारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः ।। उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ १० ॥ सजीविनी-गृष्टिः सकृत्प्रसूता गौः। 'गृष्टिः सप्रसूता गौः' इति इलायुधः। नरेन्द्रश्च उमौ थथाक्रमम् । पापोनमूधः । 'ऊधस्तु क्लोनमापोनम्' इत्यमरः । आपोनस्व भारोवहने प्रयत्नात्प्रयासात् । वपुषो देहस्य गुरुत्वादाधिक्याच्च । अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्या तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपयम् । "ऋसूरधूः पथामानझें" इत्यनेन समासान्तोऽच् प्रत्ययः । अलं चक्रतुभूषित. वन्तौ ॥ १८॥ अन्वयः-गृष्टिः, नरेन्द्रः ( च ) उमौ, आपीनमारोहनप्रयत्नात् , वपुषः, गुरुवात् अश्चिताभ्यां, यताभ्यो, तपोवनावृत्तिपथम् , अलञ्चक्रतुः ॥ वाच्य०-गृष्टया, नरेन्द्रेण चोमाभ्यां तपोवनावृत्तिपयः, अलचके । व्याख्या गृष्टिः = सकृत्मसूता गौः, नरेषु इन्द्र इति नरेन्द्रः= दिलीपः (च) उमौ=यथा. क्रमम् , नन्दिनोदिलीपो, आपीनस्य = ऊधसः, मारः, तस्य उद्वहनं = शरणं, तत्र प्रयत्नः= प्रयासः, तस्मात् , आपोनमारोदहनप्रयत्नात् वपुषः शरीरस्य, गुरोर्मावः गुरुत्वं तस्मात् गुरुत्वाव-आधिक्यात्, अवताभ्यां = सुन्दराभ्यां गताभ्यां गमनाभ्यां, तपसः तपस्यायाः, वनं काननम् , इति तपोवनम् , तपोवनात् , आवृत्तेः=आगमनस्य, पन्थाःमार्गः, तं तथोक्तम् , अलंचक्रतुः=शोभितवन्तौ । समा०-आपीनस्य भारः आपीनमार:, आपोनमारस्य उद्वहनम् आपीनभारोदहनम् , आपीन. भारोदहने प्रयत्नः आपीनभारादहनप्रयत्नः, तस्मात् आपोनमारोदहनप्रयत्नात् । गुरुणः मावः गुरुत्वम् , तस्मात् गुरुत्वात् । नरेषु इन्द्रः नरेन्द्रः। तपसः वनं तपावनम् , आवृत्तेः पन्थाः आवृत्तिपथः, तपो. वनात् आवृत्तिपथः तपोवनावृत्तिपयः, तं तपोवनावृत्तिपथम् ।। अमि०-नन्दिनी, आपीनमारवहनप्रयासात् दिलीपश्च निजदेहस्य स्थौल्या, दावयेतो सुन्दरगमनाभ्यां तपोवनात् प्रत्यागमनमार्ग शोभितवन्तौ। हिन्दी-प्रथम बार ब्याई हुई नन्दिनी ने स्तनों के भार वहन करने में परिश्रम के कारण और राजा दिलीप ने शरीर की मोटाई के कारण, अपने २ सुन्दर मन्द गमन से तपोवन से लोटने के मार्ग को सुशोभित किया ॥ १८॥ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् । पपौ निमेषालप्लपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ १९॥ सजीविनी-वशिष्ठधेनोरनुयायिनमनुचरं बनान्तादावर्तमानं प्रत्यागतं तं दिलीपं वनिता सद. क्षिणा निमेषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा। निनिमेषा सतीत्यर्थः । लोचनाभ्यां करणाभ्याम् । उपोषिताभ्यामिव उपवासो मोजननिवृत्तिः तद्वद्भ्यामिव । वसतेः कर्तरि क्तः। पपौ। पथोपोषितोऽतितृष्णाया जलमधिकं पिबति तद्वदतितृष्पयाधिकं व्यलोकयदित्यर्थः ॥ १९ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy