SearchBrowseAboutContactDonate
Page Preview
Page 1393
Loading...
Download File
Download File
Page Text
________________ १ २० । त अनुक्रमणिका सर्गे श्लोकः। सर्गे श्लोकः तस्य प्रयातस्य वरूथि १६ २८ | तस्यावसाने हरिदश्वधा १८ २३ तस्य प्रसह्य हृदयं कि ८ ९३ | तस्याः स रक्षार्थमनल्प ७ ३६ तस्य मार्गवशादेका १५ ११ . तस्याः स राजोपपदं १६ तस्य संवृतमन्त्रस्य तस्यास्तथाविधनरेन्द्र १९ तस्य सन्मत्रपूताभिः तस्याः स्पृष्टे मनुजपति १६ तस्य संस्तूयमानस्य च तस्यैकनागस्य कपोल तस्य सावरणदृष्टसंघयः १९ तस्यैकस्योच्छ्रितं छत्रं १७ तस्य स्तनप्रणयिभिर्मु ९ तस्यै प्रतिश्रुत्य रघुप्र १४ तस्य स्फुरति पौलस्त्यः १२ | तस्यै भर्तुरभिज्ञानम१ तस्य वीक्ष्य ललितं वपुः ११ | तस्योत्सृष्टनिवासेषु तस्यां रघोः सूनुरुपस्थि तस्योदये चतुर्मूर्तः तस्याः खुरन्यासपवित्र | तस्योपकार्यारचितो तस्याधिकारपुरुषैः तस्यौघमहती मूर्तीि तस्यानलौजास्तनयस्त तं वसा नागराज्यस्य तस्यानीकैर्विसर्पद्भि ४ ५३ | तां शिल्पिसंघाः प्रभुणा १६ ३८ तस्मान्मुच्ये यथा तात | तां सैव वेत्रग्रहणे तस्यान्वये भूपतिरेष ता इङ्गुदीनेहकृतप्र १४ तस्यापनोदाय फलप्र तात शुद्धा समक्षं नः नुषा १५ तस्यापरेष्वपि मृगेषु ता नराधिपसुता नृपा ११ तस्याः प्रसन्नेन्दुमुखः तां तामवस्थां प्रतिपद्य १३ तस्याः प्रतिद्वन्द्विभवाद्वि तां दृष्टिविषये भर्तुर्मु १५ तस्याः प्रकामं प्रियदर्श ६ तां देवतापित्रतिथि २ तस्याभवत्सूनुरुदार तान्हत्वा गजकुलबद्ध तस्याभिषेकसंभार तां प्रत्यभिव्यक्तमनोर तस्यामात्मानुरूपा ताभ्यस्तथाविधान्स्वप्ना तस्यामेवास्य यामिन्यामन्त १५ १३ ताभिर्गर्भः प्रजाभूत्यै १० ५८ तस्यायमन्तर्हितसौधमा १३ ४० तामग्रतस्तामरसान्त तस्यालमेषा क्षुधितस्य २ ३९ | तामङमारोप्य कृशाङ्ग १४ 6 Non • Rs on:30***..
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy