SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ रखुवंशमहाकाव्ये व्रताय तेनानुचरेण धेनोन्मेषेधि शेषोऽप्यनुयायिवर्गः । न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ ४ ॥ सीविनी-बनाय धेनोग्नु वरेण । न तु भोजनायेति भावः । तेन दिलीपेन शेषोऽवशिष्टोs. प्यनुयायिवर्गोऽनु नरवर्गो न्यषेधि निवलितः । शेरवं मुदक्षिणापेक्षया । कथं तात्मरक्षणमत आह । न चेति । तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तरान्न । कुतः ? हि यस्मारकारणान्मनोः प्रसूयत इति प्रतिः संततिः सतायेंण र गुता र शिता । नहि स्वनिर्वाइकस्य परापेक्षेति मावः ।। ४ ।। अन्वयः-व्रताय, घेतो, अनुनय, लेन, शेषः, अपि, अनुयायिवर्गः, न्यषेधि, तस्य, शरीररक्षा, अन्यतः, न, हि, मनोः, पत्तिः, स्वार्थ गुप्ता, ( भवति ) दाच्य०--धेनोः अनु वरः, सः, शेषमणि, अनुयायिवर्ग न्यषेधीत् । तस्य शरीररक्षया अन्यतः न (भूटाते ) । मनोः परत्या स्ववीय गुप्तया भूयते । व्याख्या-व्रताय=नियमाय, व्रतुं कर्तुमत्यर्थः, धेनोः = नन्दिन्याः, अनु = पश्चात् चरति= गच्छति इति अनुचरस्तेन, अनुनरेपा = सेवकेन, तेन =राशा दिलीपेन, शेषः= अवशिष्टः, अपि, अनुपश्चात् यान्तोति अनुयायिनस्तेष वर्ग:- समूह इति अनुयायिवर्गः, न्यषेधि = निवतितः, तस्य - दिलीपस्य शरीरस्य = देहस्य, रक्षा = पालनम् , अन्यतः-पुरुषान्तरात् , न- नहि, भवति । हियस्मात्कारणात् , मनो:= दैवस्वतस्य, (सूयते इति प्रसूति:) प्रसूति:= सन्ततिः, स्वस्य = निजस्य, वीर्य-पराक्रमः, तेन स्ववोयेंए गुप्ता - रक्षिता भवतीति शेषः । समा०-अनु ( पश्चात् ) चरता अनुचरः, तेन अनुचरेण । अनुयातुं । गन्तुम् ) शीलं येषां ते अनुयायिनः, अनुयायिनां वर्ग: अनुयायिवर्गः। शोर्यते ( स्वयं विदीर्यते ) इति शरीरम् , शरीरस्य रक्षा शरीररक्षा । स्वस्य वीय स्ववीर्यम् . स्ववीयण गुप्ता स्ववीर्यगुप्ता। अमि०-राशा दिलोपेन सर्वोऽपि भृत्यवर्ग:, परावर्तितः, इक्ष्वाकुकुलोत्पन्नाः स्वशरीररक्षणे अन्यस्य साहाय्यं नाभिलषन्ति, ते स्वपराक्रमेणेव सुरक्षिता मवन्तीत्यर्थः। हिन्दी-गोमेन रूपी व्रत का पालन करने के लिये नन्दिनी के सेवक राजा दिलीप ने सुदक्षिणा को लौटाने के बाद बचे हुए अनुत्तर समूह को भो पोछे आने से रोक दिया। राजा दिलीप की शरीररक्षा के लिये दूसरे मनुष्य को आवश्यकता नहीं थी, क्योंकि मनु के कुल में उत्पन्न राजा अपने ही पराक्रम से अपनी रक्षा कर लेते थे ।। ४ ।। आस्वादवद्भिः कवलस्तृणानां कण्ड्यनर्दशनिवारणश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥ ५ ॥ सम्जीविनी--सम्रामण्डलेश्वरः। येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाशया राशः स सम्राट्' इत्यमरः। स राजा आस्वादवद्भी रसवद्भिः। स्वादयुक्तरित्यर्थः। तृणानां कवलेग्रासैः। 'ग्रासस्तु कालः पुमान्' इत्यमरः। कण्डूयनः खर्जनैः। दंशानां वनमक्षिकापा निवारणैः । 'दंशस्त वनमक्षिका' इत्यमरः । अव्याहतैःप्रतिहतैः स्वरगतैः स्वच्छन्दगमनैश्च । तस्या धेन्वाः समाराधनतत्परः शुश्रषासक्तोऽभूत् । तदेव परं प्रधानं यस्येति तत्परः । 'तत्परे प्रसितासक्ती इत्यमरः ॥५॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy