SearchBrowseAboutContactDonate
Page Preview
Page 1281
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः ४०७ करते थे, अधिक बलवान पर नहीं। ठीक भी है क्योंकि वायु के साथ में ( सहायक ) होने पर भी वन में लगी आग जल को नहीं ढूँढती है। अर्थात् जल को नहीं जलाती है। विशेष—इस श्लोक का हिन्दी अनुवाद कुछ सज्जनों ने “अधिक बलवान् पर अतिथि चढ़ाई करते थे कमजोर पर नहीं" ऐसा शक्येषु-का अर्थ लिखा है किन्तु यह मल्लिनाथ की टीका तथा नीति के विरुद्ध है। कौटिल्य ने लिखा है कि समान बलवाले तथा अधिक बलवाले राजा से सन्धि करे और हीनबल पर चढ़ाई करे। अतः हमने इसी के अनुसार लि वा है। कवि का भाव भी यही प्रतीत होता है ॥ ५६ ॥ न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ। नार्थ कामेन कामं वा सोऽर्थेन सदृश स्त्रिषु ॥ ५७ ॥ स राजार्थकामाभ्यां धर्म न बबाधे न नाशितवान् । तेन धर्मेण च तावर्थ कामौ न । अर्थ कामेन कामं वार्थेन न बबाधे । एकत्रैवासक्तो नाभूदित्यर्थः। किंतु त्रिषु धर्मार्थकामेषु सदृशस्तुल्यवृत्तिः । अभूदित्यर्थः ॥ अन्वयः-सः अर्थकामाभ्यां धर्म न बबाधे, तेन च तौ न "बबाधे" अर्थ कामेन, कामं वा अर्थेन न बबाधे, किन्तु त्रिषु सदृशः । __ व्याख्या-सः राजा अतिथिः अर्थ्यते = प्रार्थ्यते इति अर्थः = द्रव्यं विषयो वा। कमनं कामः = अभिलाषः । अर्थश्च कामश्चेति अर्थकामौ ताभ्याम् अर्थकामाभ्यां धर्म= पुण्यं न बबाधे = न विनाशितवान् । तेन = धर्मेण च तौ = अर्थकामौ न नाशितवान्, कामेन = धर्माविरुद्धन अभिलाषेण अर्थ न बाधितवान् तथा अर्थेन = अधिकलोभेन कामं वा न पीडितवान् । तत्र तत्रैव नासक्तवानित्यर्थः। किन्तु त्रिषु =धर्मार्थकामेषु समानः इव पश्यतीति सदृशः- समानवृत्तिः अभूदित्यर्थः। समासः-अर्थश्च कामश्चेति अर्थकामौ ताभ्याम् , अर्थकामाभ्याम् । हिन्दी-राजा अतिथि ने अर्थ और काम के लिये धर्म को नहीं छोड़ा, तथा धर्म से ( रात दिन धर्म में हो लीन होकर ) अर्थ और काम का भी त्याग नहीं किया। और अर्थ के पीछे काम को तथा काम के पीछे अर्थ को भी नहीं छोड़ा। अर्थात् किसी एक में ही आसक्त नहीं हुआ। किन्तु धर्म अर्थ काम इन तीनों में एक समान व्यवहार करता था ॥ ५७ ॥ हीनान्यनुपकर्तणि प्रवृद्धानि विकुर्वते । तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः ॥ ५८ ॥ मित्राणि हीनान्यतिक्षोणानि चेदनुपकर्तण्यनुपकारीणि । प्रवृद्धान्यतिसमृद्वानि चेद्रिकुर्वते विरुद्धं चेष्टन्ते। अपकुर्वत इत्यर्थः। 'अकर्मकाच्च' इत्यात्मनेपदम् । अतः कारणात्तेन राज्ञा मित्राणि सुहृदः । 'मित्रं सुहृदि मित्रोऽके' इति विश्व: । मध्यमशक्तोनि नातिक्षीणोच्छ्रितानि यया तथा स्थापितानि ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy