SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ पुवारुहिते य समीहिते य किं छुब्मती ण खल अण्णं । तम्हा जं खलु उचितं, तं तु पमाणं ण इतरं तु ॥१॥ बालगपुच्छादीहि, णातुं आदरमणादरेहिं च ।। जं जोग्गं तं गेण्डति, दव्वपमाणं च जाणेज्जा ॥२॥ मूत्रम् २५८-- तत्थ अच्छंतस्स कतायि वरिसं न चेव ठाएज्जा तस्थ किं कायव्वं ! का वा मेरा ! " कप्पति से वियर्ड भोच्चा" 'वियर्ड' उग्गमादिसुद्धं एगायतं सह सरीरेण पाउणित्ता वरिसंते वि उवस्सयं एति । तत्थ वसंते बहू दोसा एगस्स आयपरोभयसमुत्था दोसा, साहू व अद्दण्णा होज्जा ॥ सूत्रम् २५९-२६०-२६१-एत्थ वि क्यिडरुक्खमूलेसु कहं अच्छितव्वं ! "तत्थ णो कप्पति एगस्स णिग्गंथस्स एगाए य णिग्गंथीए"। कहं एगाणिओ ! संघाडइल्लओ अब्भत्तदिओ असुहितओ कारणिओ वा । एवं णिग्गंथीण वि आपपरोभयसमुत्था दोसा संकादओ य भवंति । अह पंचमओ खुड्डओ वा खुड्डिया वा, छक्कण्णं रहस्सं ण भवति । तत्थ वि अच्छंतो अण्णेसि धुवकम्मियादीणं संलोए “सपडिदुवारे' सपडिहुत्तदुवारं सव्वगिहाण वा दुवारे । खुड्डतो साधूणं, संजतीणं खुड्डिया। साधू उस्सग्गेणं दो, संजतीओ तिण्णि चत्तारि पंच वा । एवं अगारहिं यि ॥ मूत्रम् २६२-'अपडि. ण्णतो' ण केणयि बुत्तो-मम आणेज्जासि, अहं वा तब आणेस्सामि, ण कप्पति । कहं ! अच्छति त्ति गहितं, सो वि तोतिण्यो, अधियं गहितं, भुंजते गेलण्णदोसा, परिवेन्ते आउ-हरित-विराहणा ॥ मूत्रम् २६३-२६४-वासावासं० 'से' इति स भगवांस्तीर्थकरः। 'किमाहु' दोसमाहु ! आयतणं उदगस्स " पाणी पाणिलेहाती " । 'पाणी' पाणिरेव, 'पाणिलेहा' आयुरेहा, सुचिरतरं तत्थ आउक्कातो चिट्ठति । णहो सम्यो । 'णहसिहा' णहग्गलयं ; 'उत्तरोटा ' दाढियाओ । भमुहरोमाई एत्थ वि चिरं अच्छति ॥ सूत्रम् २६५-" वासावासं०" । 'अट्ठ सुहुमाई 'ति सूक्ष्मत्वादल्पाधारत्वाच्च 'अभिक्खणं' पुणो पुणो जाणितव्वाणि सुत्तोवदेसेणं पासितव्वाणि चक्खुणा, एतेहिं देहि वि जाणित्ता पासित्ता य परिहरितव्वाणि ॥ सूत्रम् २६६-पाणसुहुमे 'पंचविहे' पंचप्पगारे । एकेके वण्णे सहस्ससो भेदा, अण्णे य बहुप्पगारा संजोगा, ते सव्वे वि पंचसु समोतरंति किण्हादिसु। णो चक्खुफासं० जे णिग्गंथेणं अभिक्खणं अभिक्खणं जत्थ ठाण-णिसीयणाणि चेतेति । 'आदाणं' गहणं निक्खेवं वा करेति ॥ सूत्रम् २६७-' पणतो' उल्ली चिरुग्गतो, तद्दव्वसमाणवण्णा जाहे य उप्पज्जति ॥ सूत्रम् २६८-'बीयसुहुमं ' सुहुमं ,जं ब्रीहिबीयं तंदुलकणिया समाणगं ॥ सूत्रम् २६९-हरियसुहुमं पुढविसरिसं किण्हादिना अचिरुग्गतं ॥ सूत्रम् २७०पुष्फयुहुमं अल्पाधारत्वात् , अधवा उद्रुतगं सुहुमै सहगं उंबरपुप्फादि, अधवा पल्लवादिसरिसं ॥ - मूत्रम् २७१--अंडसुहुमं पंचविहं- ‘उड्डसंडे' मधुमक्खियादीणं अंडगाणि, पिपीलिगा-मुई गंडाणि, उक्कलियंडे लूतादिपुडगस्स, हलिया-घरतोलिया तीसे अंडगं, हल्लोहलिया-अहिलोडी सरडी
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy