SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ १०२ संजम० गाहा । ते य पुणो कतायि 'संजमखेत्तचुता णाम' जत्थ वासकप्पा उणिया लभंति जत्थ पायाणि अण्णाणि य संजमोवगरणाणि लभंति तं संजमखेत्तं, ते य तओ संजमखेत्तातो चुता-असिवादीहिं कारणेहिं गता अण्णखेत्तं संकंता जत्थ संजमोवगरणाणि वासकप्पा य दुल्लभा, ताधे जदिवसं वासं पडति तदिवसं अच्छंतु । जदा णाणट्ठी तवस्सी अणधियासया [य] भवति तदा आसज्ज भिक्खाकालं उत्तरकरणेण जतंति ॥६॥ उणियवासाकप्पो, लाउयपायं च लब्मए जत्य । सज्झाएसणसोही, वरिसति काले य तं खेतं ॥६५॥ पुन्वाहीयं नासइ, नवं च छातो अपञ्चलो घेत्तुं । खमगस्स य पारणए, वरिसति असहू य बालाई ॥६६॥ . वाले सुत्ते सूई, कुडसीसग छत्तए अपच्छिमए । णाणहि तवस्सी अणहियासि अह उत्तरविसेसो ॥६७॥ ॥पज्जोसमणाकप्पणिज्जुत्ती समत्ता ॥ जति उण्णिय अस्थि तेण हिण्डंति, असति उट्टिएण, असति उट्टियस्स कुतवेण । जाहे एतं तिविधं पि वालगं णस्थि ताहे जे सोत्तियं पंडरं घणमसिणं तेण हिंडंति । सुत्तियस्स असतीए ताहे तलसूर्ति तालिसूयो वा उवरि कातुं । जाधे सूती वि णस्थि ताहे कुडसीसयं सागस्स पलासस्स वा पत्तेहिं कातूण सीसे छभित्ता हिंडंति । कुडसीसयस्स असतीए छत्तएण हिंडंति । एस णाणट्टी-तवस्सि-अणधियासाण य उत्तरविसेसो भणितो । एवं पज्जोसवणाए विही भणितो ॥६५॥६६॥६॥ णाम निप्फण्णो गतो । सुत्ताणुगमे सुतं उच्चारतवं अक्खलितादि मूत्रम् १-" तेणं कालेणं तेणं समएणं समणे भगवं."।' तेणं कालेणं' ति जो भगवता उसमसामिणा सेसतित्थकरेहि य भगवओ बद्धमाणसामिणो चयणादीणं छण्हं वत्थूणं कालों णातो दिट्रो वागरिओ य तेणं कालेणं । तेण समएणं' ति कालान्तर्गतः समयः, समयादिश्च कालः, सामण्णकालातो एस विसेसकालो समतो। हत्थस्स उत्तरातो हत्थत्तरातो, गणणं वा पड़च्च हत्थो उत्तरो जासिं तातो हत्थत्तरातो-उत्तरफग्गुणीतो॥ मुत्रम २–'छट्रीपक्खेणं ति छट्रीअहोरत्तस्स रत्तीए 'पुज्वरत्तावरत्तंसी 'ति अड्ढरते॥ सूत्रम् ३-चयमाणे ण जाणति, जतो एगसमइतो उवओगो णस्थि ॥ सत्रम् ४-चोदस महासुमिणे 'ओराले 'त्ति पहाणे 'कल्लाणे' आरोग्गकरे 'सिवे' उवद्दवोवसमणे 'धण्णे' धणावहे 'मंगल्ले' पवित्ते 'सस्सिरीए' सोभाए मणोहरे॥ मुत्रम १३---सक्के देविंदे मघवं' ति महा-मेहा ते जस्स वसे संति से मघवं। पागे-बलवगे अरी जो सासेति सो पागसासणो । कतू-पडिमा, तासिं सतं फासित कत्तियसेट्टित्तणे जेण सो सतक्त् । 'सहस्सक्खे 'ति पंचण्हं से मंतिसताणं सहस्समक्खीणं । असुरादीणं पुराणि दारेति त्ति पुरंदरो। सूत्रम् ४१
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy