SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ९७ मणोगुत्तीते- एगो सेडिसुतो सुण्णघरे पडिमं ठितो। पुराणभज्जा से सण्णिरोहमसहमाणी उब्भामइल्लेण समं तं चेव घरमतिगता । पल्लंकखिल्लएण य साधुस्स पादो विद्धो। तत्थ अणायारं आयरति । ण य तस्स भगवतो मणो विणिग्गतो सट्ठाणातो १॥ वतिगुत्तीए- सण्णायगसगासं साधू पस्थितो । चोरेहिं गहिओ वुत्तो य । मातापितरो से विवाहणिमित्तं एंताणि दिट्ठाणि । तेहिं णियत्तितो । तेण तेसिं वइगुत्तेण ण कहितं । पुणरवि चोरेहिं गहियाणि । साधू य पुणो तेहिं दिट्ठो । ‘स एवायं साधू ' त्ति भणिऊण मुक्को । इतराणि वि 'तस्स वइगुत्तस्स मातापितरो'त्ति काउं मुक्काणि २॥ कायगुत्तीए--साधू हस्थिसंभमे गति ण भिंदति, अद्धाणपडिवनो वा ३ ॥३९॥ इदाणि अधिकरणे त्ति दारं-असमितस्स वोसिरणं, समितत्तणस्स गहणं, अधिकरणं न कातव्वं, पुव्वुप्पन्नं वा ण उदीरेतव्वं, वितोसवेतव्वं । दिढ्तो कुंभकारेण- . एगबइल्ला भंडी, पासह तुम्मे य डा खलहाणे। हरणे झामण जत्ता, भाणगमल्लेण घोसणयां ॥४०॥ अप्पिणह तं बइल्लं, दुरूतगा! तस्स कुंभयारस्स। मा भे डहीहि गाम, अन्नाणि वि सत्त वासाणि ॥४१॥ एगो कुंभकारों भंडिं कोलालभंडस्स भरेऊण दुरुतयं णाम पच्चंत गामं गतो । तेहिं दुरुतइच्चेहि गोहेहिं तस्स एगं बइल्लं हरिउकामेहि वुच्चति-पेच्छह इमं अच्छेरं 'भंडी एगेण बइल्लेण वच्चई' । तेण भणितं-पेच्छह इमस्स गामस्स खलहाणाणि डझंति त्ति । तेहिं तस्स सो बहल्लो हरितो । तेण जातितादेह बइल्लं । तेणा भणंति-तुम एकेण चेव बहल्लेण आगतो । जाहे ण दिति ताहे तेण पतिवरिसं खलीकतं धष्ण सत्त वासाणि शामितं । ताहे दुरुतयगामेल्लएहिं एगम्मि महामहे भाणतो भणितो-उग्घोसेहिं जस्स अवरद्धं तं मरिसावेमो, मा णे सकुले उच्छादेतु । भाणएण उग्घोसितं । ततो कुंभकारेण भण्णतिअप्पिणध तं बतिल्लं० गाहा । पच्छा तेहिं विदिण्णो, खामितो ॥ जति ताव तेहिं असंजतेहिं अण्णाणीहिं होतएहिं खामितो एत्तिया अवराधा, तेण वि य खंतं, किमंग पुण संजएहिं नाणीहिं होतएहिं जं कतं तं सव्वं पज्जोसवणाए उवसामेतव्वं ॥४०॥४१॥ अहवा दिटुंतो उद्दायणो राया चंपा कुमारनंदी, पंचऽच्छर थेरनयण दुमऽवलए । विह पासणया सावग, इंगिणि उववाय गंदिसरे ॥४२॥ १हरणे झामण भाणग घोसणया मल्लजुद्धेसु इति निशीथमाध्ये पाठः ॥२ बमियं प्रत्या ॥ ३ चंपा अणंगसेणो पंच निशीथभाष्ये ॥४ पास जयण सावग नि. भाष्ये ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy