SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ८७ कालो समयादीओ० गाथा । असंखेज्जसमया आवलिया, एवं सुत्तालावरण जाव संवच्छरं । एत्थ पुण उडुबद्धेण वासारत्तेण य पगतं, अधिगार इत्यर्थः । तत्थ पाउसे पवेसो वासावासपाउग्गे खेत्ते, सरते तातो निग्गमणं ॥६॥ ऊणाइरित्तमासे, अट्ट विहरिऊण गिम्ह हेमंते । एगाई पंचाई, मासं च जहासमाहीए ॥७॥ .. ऊणातिरित्त० गाहा । चत्तारि हेमंतिया मासा, चत्तारि गिम्हमासा, एते अट्ट विहरति । ते पुण अट मासा ऊगा वा अतिरित्ता वा विहरिज्जा ॥७॥ कथं पुण ऊणा वा अतिरित्ता वा भवंति ? तत्थ ताव जहा ऊगा भवंति तथा भण्णति काऊण मासकप्पं, तत्थेव उवागयाण ऊणा ते । चिक्खल्ल वास रोहेण वा वि तेण ट्ठिया ऊणा ॥८॥ काऊण० पुव्वद्धं । आसाढचाउम्मासितं पडिकते, जति अण्णत्थ वासावासपाउग्गं खेत्तं गस्थि ताहे तत्थेव ठिता वासावासं एवं ऊणा अट्ट मासा, जेण सत्त मासा विहरिता ।। अहवा इमेहिं पगारेहिं ऊणा अट्ठ मासा होज्ज चिक्खल्ल. पच्छद्धं । जत्थ वासारत्तो कतो ततो कत्तियचाउम्मासिए ण णिग्गया। इमेहि कारणेहिं-पंथे चिक्खल्लो तत्थ खुप्पिज्जति, वासं वा ण ओरमती, रोहगो वा जातो। जाव मग्गसिरं सव्वं ण णिग्गता, ताहे पोसे णिग्गयाणं पोसादीया आसाढंता सत्त मासा विहरिता, एवं ऊणो भवंति ॥८॥ इयाणिं जहा अतिरित्ता अट्ठ मासा विहरिता होज्ज तहा भण्णति वासाखेत्तालंभे, अदाणादीसु पत्तमहिगातो। सागवाघाएण व, अपडिकमि जइ वयंति ॥९॥ वासाखेत्तालंभे० गाधा । साहुणो आसाढचाउमासिए पडिकंते वासावासपातोग्गं खेत्तं मग्गंता ण लभंति, ताहे तेहिं मग्गतेहिं ताव ण लद्धं जाव आसाढचाउम्मासियातो सवीसतिरातो मासो गतो, णवरं भैहवए जोण्हस्स पंचमीए लद्धं खेत्तं तम्मि दिवसे पज्जोसवियं, एवं णव मासा सवीसतिराता विहरिता। अहवा साधू अद्धाणपडिवण्णा, सत्थवसेणं आसाढचाउम्मासियातो परेणं पंचाहेण वा दसाहेण वा जाव सवीसतिराते वा मासे खेत्तं पत्ता, एवं अतिरित्ता अट्ठ मासा विहरिता। अहवा जत्थ वासावासो कतो ततो खेत्तातो आरतो चेव कत्तियचाउम्मासियरस णिग्गच्छंति इमेहिं कारणेहिं—कत्तियऍणिमाते आयरियाणं णक्खत्तं असाहगं, अण्णो वा कोइ तदिवसं वाघातो भविस्सति ताहे अपुण्णे कत्तिए णिग्गच्छंता भतिरिते अह मासे विहरिस्संति ॥९॥ "एगाहं पंचाहं मासं व जहासमाधीए" (गा० ७) अस्य व्याख्या पडिमापडिवण्णाणं, एगाई पंच होतऽहालंदे। - जिण-सुदाणं मासो, णिकारणओ य थेराणं ॥१०॥ १ पायोग्गं प्रत्य० ॥ २ भरपदनो° प्रत्यन्तरेषु ॥ ३ °पुण्णिमाए प्रत्य० ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy