SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ जाणमाणाणं पासमाणाणं उक्कोसिया विपुलंमइसं०। उसमस्स गं बारस सहस्सा छच्च सया पन्नासा वाई । उसभस्स णं अर० वीसं अंतेवासिसया सिद्धा, चत्तालीसं अजियासाहस्सीओ सिद्धाओ। बावीस सहस्सा नब य सया अणुत्तरोक्वाझ्याणं गतिक० जाव भदाणं उक्कोसिया०॥ १९७॥ उसभस्स णं अर० कोस० दुक्हिा अंतगडभूमी होत्या, तं जा-जुमंतकडभूमी य परियायंतकडभूमी य। जाव असंखेज्जाओ पुरिसजुमाओ जुगंतगडभूमी, अंतोमुहत्तपरियाए अंतमकासी ॥ १९८॥ तेणं कालेणं तेणं समएणं उसमें अरहा कोसलिए कीसं पुव्वसयसहस्साई कुमास्वासमज्शावसित्ता णं, तेवट्टि फुवसयसहस्साइं रज्जवासमज्झावसित्ता णं, तेसीई पुव्वसयसहस्साई अगावासमल्झावसित्ता णं, एगं वाससहस्सं छउमत्थपरियागं पाउर्णित्ता, एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरियागं पाउणित्ता, पडिपुनं पुव्वसयसहस्सं सामनपरियागं पाउणित्ता, चउरासीहं पुव्वसयसहस्साइं सव्वाउयं पालदत्ता, वीणे वेयणिज्जायनामगोचे इमीसे औसपिणीए ससमदनमाए समाएँ बहुविकताएं तिहि वासेहि अनवमेहि य मासेहि सेसेहि जे से हेमंताणं तच्चे मासे पंचमे पक्खें माहबहुले (पं० ९१०) तस्स णं माहबहुलस्स तेरसीपक्खेणं उप्पिं अट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहिं सद्धि चोदसमेणं भत्तेणं अप्पाणएणं अभिइणा नक्खत्तेणं जोगमुबागएणं पुठवण्हकालसमयसि संपलियंकनिसने कालगए विइकते जीव सव्वदुक्खप्पहीणे ॥ १९९॥ उसभस्स णं अर० को कालगेयस्स जाव सव्वदुक्खापहीणस तिनि वासा अद्धनवमा य मासी विइकती, तओं वि परं 'एगा सागरोवमकोडाकोडी तिवासअद्धनवमासाहिएंहि "बायालीसाए वाससहस्सेहि ऊनिया वीइकता, एयम्मि समए समणे भगवं महावीरे परिनिव्वुडे, तओ वि परं भव वाससया वीइकता, MU
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy