SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ५६ भारियाए पुब्वरत्तावरत्तकालेसमयंसि आहारवक्कंतीए जाव गंन्भताए वक्कंते ॥ १९१ ॥ उसमे अरहा कोसलिए तिन्नाणीवगर होत्या, चइस्सामि त्ति जाणइ जाव सुमिणे पास, तं जहा - गये उसह० गाहा, सव्वं तहेव, नवरं सुविणपाढगा णत्थि नाभी कुलगरों वागरे ॥ १९२ ॥ तेणं कालेणं तेणं समएणं. उसमे अरहा कोसलिए जे सें गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्टमीपक्खेणं नवण्हं मासाणं बहुपडिपुण्णाण अट्टमाण य राईदियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागणं आरोग्गा आरोग्गं पयायी, ते चैव जाव देवा देवीओ य वसुहारवास वार्सिस, सैस तव चारगसोहणं माणुम्मावडणं उत्सुकमाईय द्विपडियवज्रं सव्वं भाणियव्वं ॥। १९३ ॥ सभेणं • कोसलिए कासवगुत्ते णं, तस्स णं पंच नामधिज्जा एवमाहिजंति, तं जहा - उसमे इ वा पढमराया इ वा पढमभिक्खाचरे इ वा पढमजिणे ० उ १ काललमर्यसि उत्सससादाहिं नखत्तेणं जोगमुबागरणं आहारवकंतीय भगवतीप सरीरवकंतीप जाब छ । कालस्स आसादाहिं आहारवकंतीए ३ कुच्छिसि गब्भ° च ॥ २ आणइ । जं णं स्यणि उसमे णं अरहा कोसलिए मरुदेवाए देवीए कुच्छिसि गब्भताए वक्ते तं ण रयणि सा मरुदेवा देवी तंसि तारिसगंसि सयणिज्जसि तं चेव, णवरं पढमं उस मुद्दे अतितं पासति सेसाउ गयं, णाभिकुलगरस्स साहेति णाभी सतमेव वागरेति, स्थि सुमिणपाढगा ओराला णं तुमे देवा० सुमिणा दिट्ठा जाव सस्सिरिया णं तुमे देवा० सुमिणा दिट्ठा, तं० - अत्थलाभो देवा० भोगलाभो दे० सोक्खलाभो दे० पुत्तलाभो०, एवं खलु दे० णवह मासाणं जाव दारणं पयाहिसि । से वि य णं दारगे उम्मुकबालभावे विण्णायपरिणयजोषण मणुपपत्ते महाकुलगरे यावि भविस्सति । ततेणं सा मरुदेवा देवी सेस तं चैव जावं सुद्देणं तं गब्र्भ परिवहति छ । ३ व्याणं पुव्वरत्तावरत्तकालसमयंसि च छ ॥ ४ उत्तरासांढा छ ॥ ५ अरोग्गा अरोग्नं ग ॥ ६ पयाया । जं स्यणि च णं उसमे अरहा कोसलिए जाते सा णं रयणी बहूहिं देवेहिं देवीहिं ओवतंतेहिं उप्पततेहिं य उज्जोविया यावि हत्था, एवं उप्पिजलगभूता, कहकहमभूता। जं स्यणि च णं उसमे अरहा कोसलिए जाते तं रयणि च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा इक्खागभूमीप हिरण्णराति घ० । उसमे णं च । पयाया, जातकम्मं तहेव । उसमे ण छ ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy