SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ४५ यायंतकडभूमी य । जाव तचाओ पुरिसजुगाओ जुगंतकडभूमी, चक्रवासपरिया अंतमकासी ॥ १४५ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाइं अगारवासमज्झे वसित्ता, साइरेगाई दुवालस वासाइं छउमत्थपरियागं पाउणित्ता, देसूणाई तीसं वासाइं केवलिपरियागं पाउणित्ता, बायालीसं वासाइं सामन्नपरियायं पाउणित्ता, बावत्तरि वासाइं सव्वाउयं पालहत्ता, रवीणे वेयणिज्जाउयनामगोत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुवी - इक्कंताए तिहि वासेर्हि अद्धनवमेहि य मासेहि सेर्सएहि पावाए मज्झि माए हत्थिपालगस्स रन्नो रज्जुगसभाए एगे अबीए छट्टेणं भत्तेणं अपाण - एणं साइणा नक्खत्तेणं जोगमुवागएणं पञ्चसकालसमयंसि संपलियंकनिसन्ने पणपन्नं अज्झयणाइं कल्लाणफलविवागावं पणपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपुटुवागरणाहं वागरिता पधाणं नाम अज्झयणं विभावेमाणे २ कालगए वितिकंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतकडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ १४६ ॥ मणस्स णं भगवओ महावीरस्स जाव सव्वदुक्खप्पैहीणस्स नव वाससयाई विक्कताई, दसमस्स य वाससयस्स अयं असीहमे संवच्छरकाले गच्छछ । वायणंतरे पुण अयं तेणउए संवच्छरकाले गच्छइ इति दीसह ॥ १४७ ॥ स तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे होत्था, तं जहा -विसाहाहि चुए चहत्ता गन्भं वकंते १ विसाहार्हि जाए २ विसाहाहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ३ विसाहाहिं अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवर नाणदंसणे १ सेसेहिं च-छ ॥ २ चा पावयणं नाम क-ख - घ ॥ ३ प्पहीणस्स धुवसेणरातिणो पुतमरणे एगे बाससहस्से असीतिवासाहिए बीतिकंते ॥ १४७ ॥ छ ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy