SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भावेमाणस्स दुवालसे संवच्छराई विइकताइं। तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमीए पक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उजुवालियाए नईए तीरे वियावत्तस्स चेईयस्स अदूरसामंते सामागस्स गाहावइस्स कट्टकरणंसि सालपायवस्स अहे गोदोहियाए उक्कुडुयनिसिज्जाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ॥१२०॥ तए णं से भगवं अरहा जाए जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए सेवजीवाणं आगइं गई ठिई चवणं उववायं तकं मणो माणसियं भुत्तं कडं पडिसेवियं आविकम्मं रहोकम्मं अरहा अरहस्सभागी तं तं कालं मणक्यणायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे . जाणमाणे पासमाणे विहरह ॥ १२१ ॥ - तेणं कालेणं तेणं संमएणं समणे भगवं महावीरे अट्ठियगाम नीसाए पढमं अंतरावासं वासावासं उवागए। चंपं च पिट्ठिचंपं च निस्साए तओ अंतरावासे वासावासं उवागए। वेसालि नगरि वाणियगामं च निस्साए दुवालस अंतरावासे वासावासं उवागए । रायगिहं नगरं नालंदं च बाहरियं निस्साए चोइस अंतरावासे वासावासं उवागए। ॐ म्मिहिलाए दो भदियाए एगं आलभियाए एगं सावत्थीए एगं पणीयभूमीए एगं १०लस वासाई वि० च-छ॥२ ०मस्स वासस्स च-छ ॥ ३ तीरसि वि० छ॥ ४ तए णं भगवं महावीरे क-ग। तर णं समणे भगवं महावीरे कल्पकि० । तेणं कालेणं तेणं समएण समणे भगवं महावीरे अर्वा०॥ सम्बजगज्जीवाणं च ॥६०काइए जोगे छ ॥ ७ छ महिलियाए क-ध.
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy