SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ रोवदिट्टेणं मग्गेणं अकुडिलेणं, हंता परीसहचेमू,- जय २ खत्तियवरवसहा! बहूई दिवसाई बहूई पक्खाइं बहूई मासाई बहूई उऊइं बहूई अयणाई बहूई संवच्छराइं अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणंधम्मे ते अविग्धं भवउ ति कटु जय २ सई पउंजंति ॥११२॥ तए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पेच्छिज्जमाणे २ वयणमालासहस्सेहिं अभिथुब्वमाणे २ हिययमालासहस्सेहिं ओनंदिज्जमाणे २ मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छि २ कतिरूवगुणेहिं पत्थिज्जमाणे प २ अंगुलिमालासहस्सेहिं दाइज्जमाणे दा २ दाहिणहत्येणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे २ भवणेपंतिसहस्साइं समतिच्छमाणे स २ तंतीतलतालतुडियगीयवाइयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे प२ सव्विड्डीए सव्वजुईए सब्वबलेणं सव्ववाहणेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूतीए सव्वविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगतीहिं सब्बगाडएहिं सव्वतालायरेहिं सव्वीरोहेणं सव्वपुष्पवत्वगंधमलालंकारविभूसाए सव्वतुडियसदसण्णिणादेणं महता इड्डीए महता जुतीए महता बलेणं महता वाहणेणं महता समुदएणं महता वस्तुडितजमगसमगप्पवादितेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुकदुंदुभिनिग्घोसनादिय- वेणं कुंडपुरं नगरं मज्झंमज्झेणं निग्गच्छइ, नि २ ता जेणेव णायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ ॥११३॥ २ ता असोगवरपायवस्स अहे सीयं ठावेइ, अहे २ त्ता सीयाओ पच्चोरुहइ, सीयाओ२ त्ता सयमेव आहरणमल्लालंकारं ओमुयइ, आभर २ सयमेव पंचमुट्ठियं १०चमू, अभिभविया गामकंटगोवसग्गाणं धम्मे ते अविग्ध छ॥२०स्सेहिं अहिनदि०॥ ३०मारिजणसह छ॥ ४ ०णे २ बहूई भव० च ॥५०णयरपं० छ॥ ६।एतच्चिलमध्यगतः पाठः अर्वा । तालपत्रीयप्रतिषु तु एतत्स्थाने जाव इत्येव वर्तते ॥ ७ मुहिमुइंगदुदु छ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy