SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ लाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए! पुत्तलाभो० सोक्खलाभो. रज्जलामो०, एवं खलु तुमं देवाणुप्पिए! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य राइंदियाणं विइकंताणं अम्हं कुलकेउं अम्हं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलआहारं कुलनंदिकरं कुलजसकरं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं अहीणसंपुनपंचेंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुनसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियं सुदंसणं दारयं पयाहिसि ॥५३॥ से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमिते जोव्वणगमणुप्पत्ते सूरे वीरे विकंते विच्छिन्नविउलबलवाहणे रज्जवई राया भविस्सइ, तं० ओराला णं तुमे जाव दोचं पि तचं पि अणुवूहइ ॥५४॥ तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रनो अंतिए एयमढे सोचा निसम्म हट्टतुट्ठा जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कहुँ एवं वयासी ॥५५॥ . एवमेयं सामी! तहमेयं सामी! अवितहमेयं सामी! असंदिद्धमेयं सामी! इच्छियमेयं सामी! पडिच्छियमेयं सामी! इच्छियपडिच्छियमेयं सामी!, सच्चे णं एसमटे से जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, ते० सम्म पडिच्छित्ता सिद्धत्येणं स्ना अब्भणुनाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्टेइ, अ २ ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए; जेणेव सए सयणिज्जे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता एवं क्यासी॥५६॥ मा मे ते उत्तमा पैहाणा मंगल्ला महासुमिणा अन्नेहि पावसुमिणेहिं पडिहम्मिस्संति त्ति कटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं कुलकप्पटिंख-च॥२पियदसणं ख-घ-च॥३कट्ट सिद्धत्थं खत्तिय एवं च॥ ४ पसत्था मंच।।
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy