________________
१७ साओ वि वासयंतं सव्वोउयसुरभिकुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिचित्तं छप्पयमहुयरिभमरगणगुमुगुमायंतमिलंतगुजंतदेसभागं दाम पेच्छइ नभंगणतलाओ ओवयंतं ५ ॥३८॥ ससिं च गोखीरफेणदगरयरययकलसपंडरं सुभं हिययनयणकंतं पडिपुन्नं तिमिरनिकरघणगहिरवितिमिरकरं पमाणपक्खंतरायलेहं कुमुदवणविवोहयं निसासोभगं सुपरिमट्ठदप्पणतलोवमं हंसपडुवनं जोइसमुहमंडगं तमरिपुं मयणसरापूरं समुद्ददगपूरगं दुम्मणं जणं दतियवजियं पायएहिं सोसयंतं पुणो सोम्मचारुरूवं पेच्छइ सा गगणमंडलविसालसोम्मचंकम्ममाणतिलगं रोहिणिमणहिययवल्लहं देवी पुत्रचंदं समुल्लसंतं ६ ॥ ३९ ॥ तओ पुणो तमपडलपरिप्फुडं चेव तेयसा पज्जलंतरूवं रत्तासोगपगासकिंसुयसुगमुहगुंजद्धरागसरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुनायगं रत्तिविणासं उदयत्थमणेसु मुहूतमुहदसणं दुनिरिक्खरूवं रत्तिमुद्धायतदुप्पयारपमद्दणं सीयवेगमहणं पेच्छ मेलगिरिसययपरिपट्टयं विसालं सूरं रस्सीसहस्सपयलिवदित्वसोहं ७॥४०॥ तओ पुणो जच्चकणगलट्ठिपइट्ठियं समूहनीलरत्तपीयसुकिल्लसुकुमालुल्लसियमोरपिंछकयमुद्धयं फालियसंखंककुंददगरयरययकलसपंडरेण मत्थयत्येण सीहेण रायमाणेणं रायमाणं भेत्तुं गगणतलमंडलं चेव ववसिएणं पेच्छइ सिवमउयमारुयलयाहयपकंपमाणं अतिप्पमाणं जणपिच्छणिजरूवं ८॥४१॥ तओ पुणो जच्चकंचणुजलंतरूवं निम्मलजलपुनमुत्तमं दिप्पमाणसोहं कमलकलावपरिराय
पकंच णं मह मल्लदाम विविहकुसुमोवसोहियं पासित्ता णं पडिबुद्धा ५॥ चंदिमसरिमगणं उभओ पासे उग्गयं सुमिणे पासित्ता णं पडिबुद्धा ६-७॥ पकं च णं महं महिंदज्झयं अणेगकुडभीसहस्सपरिमंडियाभिरामं सुमिणे पासित्ता णं पडिबुद्धा ८॥ .
१०कुसुमपल्लवचंचलविलक॥२०मुद्धत० अर्वा०॥ .