SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ माहणि एवं वयासी ॥७॥ ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा पं० सिवा धन्ना मंगल्ला सस्सिरीया आरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकोरगा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा। तं जहाअत्थलाभो देवाणुप्पिएं !, भोगलाभो० पुत्तलाभो० सोक्खलामो देवाणुप्पिए !, एवं खलु तुमं देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइकताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदैरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारोवमं दारयं पयाहिसि ॥८॥ से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोव्वणगमणुप्पत्ते रिउव्वेय जैउव्वेय सामवेय अथव्वणवेय इतिहासपंचमाणं निघंटछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारए पारए धारए सडंगवी सट्ठितंतविसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य बहूसु बंभन्नएसु परिव्वायएसु नएसु परिनिट्ठिए यावि भविस्सइ ॥९॥ तं ओराला णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा जाव आरोग्गतुट्ठिदीहाउयमंगलकल्लाणकारगा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा ॥१०॥ तए णं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एयमढे सोचा णिसम्म हट्टतुट्ठ जो हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कडु उसभदत्तं माहणं एवं वयासी ॥११॥ एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया अवितहमेयं देवाणुप्पिया!, असंदिद्धमेयं देवाणुप्पिया!, इच्छियमेयं देवाणुप्पिया!, पडिच्छियमेयं देवाणुप्पिया!, १ कारणा णं च ।। २-३-४ प्पिया। छ। ५०दर ससि० ॥ ६ भारसपर्म दार ॥ ७ जजुम्वेय ग-छ ।। ८°नपसु परिनिटिए क॥ १ तुमप ३०॥ १.०० यहि ग-छ।
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy