SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १२ -गंधमलेहिं ववगयरोगसोगमोहमयपरित्तासा जं तस्स गम्भस्स हियं मियं पत्थं गन्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहि पइरिकसुहाए मणाणुकूलाए विहारभूमीए पसत्यदोहला संपुनदोहला सम्माणियदोहला अविमाणियदोहला वुच्छिन्नदोहला विणीयदोहला सुहं सुहेणं ९७ भने ९९ सूत्र गंधमल्लेहिं जं तस्स गन्भस्स हियं मियं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिकसुहाए मणाणु कूलाए विहारभूमीए पसत्थरोहला सम्माणियदोहला • अविमाणियदोहला वुच्छिन्नदोहला संपुन्नदोहला . विणीयदोंहला ववगयरोगसोगमोहभयपरित्तासा सुहं सुहेशं ટિપ્પનક પત્ર ૧૨-૧૩ની ૭ અંકની પાદટિપણી જુઓ. ૯૯ સૂત્રમાંનો કસુ થી अणेगतालायराणुचरियं सुधान। vanisesi ૯૭ મા સૂત્રમાં આવી જાય છે.' -आरक्खग तस्स नियगसयणसंबंधिपरिजणस्स नायाण य तं ९७ -आईखग१.१ तेणं मित्तनाइनियगसयणसंबंधिपरिजणेणं नायएहि य सद्धिं तं १०२ -भुत्तोत्तरागया १११ चेच्चा धणं चेच्चा रज्जं ११३ मीसिएणं मंजुमंजुणा २४० - म यिमान ५ भुत्तोत्तराए । चेच्चा रज्जं चेच्चा धणं मीसिएणं अभिभविय गामकंटए मंजुमंजुणा २ ४१ सूत्रमा भत्तदेणं पज्जोसविसए. ५७७. ચણકાર પિનકારે સ્વીકારેલા પાળે સૂત્રાંક મુદ્રિત સૂત્રપાઠી ચૂર્ણ ટિપ્પનક પાઠભેદ ११३ घोसेण य पडिबुज्झमाणे ५.२ सव्वि- घोसेण अपडिबुज्झमागे सवि१२३ सुव्वयग्गी नामं । अग्गिवेसे नाम १२३ अच्चे लवे मुहुत्ते पाणू अच्ची लवे मुत्ते पाणु . १२७ अमावसाए अवार्मसाए २२५ मट्राई संपधूमियाई मढ़ाई सम्मटाई संपधूमियाई २४९ उसिणोदए वियडे सुवियडे २९१ नगरे था चेव एवमाइक्खइ सुधा मगरे सदेवमणुयासुराए परिसाए एवमाइक्खइ * આ ઉપરાંત પ્રત્યંતરમાં ઓછાંવત્તાં સૂત્રો, ઓછાવત્તા પાઠો, પાઠભેદે અને સૂત્રોના પૂર્વાપરને લગતા જે વિવિધ પાઠાંતરો છે તે અને તે તે સ્થળે પાદટિપ્પણીમાં આપેલા છે તેનું અવલોકન કરવા વિદ્વાનને ભલામણ છે.
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy