SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ મહર્ષિ મારીચકશ્યપ વિરચિત काश्यपसंहिता अथवा वृद्धजीवकीयतंत्र (कौ मा र भृत्य ) ૪: શારીરસ્થાન અધ્યાય ? प्रसारणवज्य, गर्भवासोऽस्याष्टमासिकः, स्तन्यजीविका च, द्व शिरस्कपाले, पार्श्वयोरेकैकः सन्धिः उरसि च, व्यस्थि पृष्ठं, कोष्ठस्य सिरा तस्मात् पञ्चैव खलु ऋतवोऽपि, तदनुपप- विंशतिः, शुक्र च, पलितोपम(?)चतुर्भागमायुतेर्नास्ति षट्त्वमिति; अत्रोच्यते-रसार्थमेषां रुत्कृष्टं पूर्वाचार्धगुणावसर्पणमिति ॥ अथ द्वापरे षट्त्वं रसविमाने प्रोक्तम् ॥१॥ कशिकसहननं शरीरमुत्पद्यते केशमात्राणुसुषि___स कः कलासमूहं कालं द्विविधमकल्पयत्- रास्थि, अतिक्षिप्तसन्धि, महाहस्तिबल (लं), शुभं चाशुभं च, तो तुल्यप्र(परि )माणौ भून- सिरानुवेष्टितगात्रः(त्र), गात्रसन्धिषु चास्य शुक्र, वर्तमानानागतविभागात् । तत्र शुभ उत्सर्पिणी, | पलितोपमा(?)ष्टभागमायुरुत्कृष्टं पूर्वाञ्चाधगुणाअशुभोऽवसर्पिणी; ते पुनरुभे त्रिविधे युगभेदेन- वसर्पणमिति ॥ अथ कलियुगे प्रज्ञप्तिपिशितं संहआदियुग देवयुगं कृतयुगमित्युत्सर्पिणी, त्रेताद्वा- | ननं शरीग्मुत्पद्यते । तस्य षष्टिश्च त्रीणि चास्थिपरकलियुगान्यवतपिणी; तयोरानन्त्यात् परि- शतानि भृशसुषिराणि मजपूर्णानि नलवदासन्नमाणं नोच्यते। तत्रादियुगदेवयुगेऽचिन्त्यप्र(परि)- वधानि, चत्वारि मांसपेशीशतानि, सप्त सिरामाणोद्भवे कर्मभोजनपानगतिवीर्यायुषि अनिर्देश्ये। शतानि हृदयमूलानि, नव स्नायुशतानि मस्तु कृतयुगे तु नारायणं नाम देहिनां संहननं शरी- | लुङ्गमूलानि, द्वे धमनीशते तालुमूले, सप्तोत्तरं रमुत्पद्यते; तस्मात्तदाहुः-तस्य घनं निष्कपालं | मर्मशतं, त्रीणि महामर्माणि, दश प्राणायतनानि, शिरः, अस्थीनि च सत्त्वास्पदान्याकृतयो वज्र- पञ्च हृदयानि, त्रीणि सन्धिशतान्येकाशीता(त्यगरीयस्यः, हृदि चास्य महासिरा दशैव, त्वगस्य | धिका)नि, चतुर्दश कण्डराः, कूर्चा द्विचत्वाशिरश्चामेद्यमच्छेद्यं, सर्वतोऽस्य शुक्र, योजनं | रिंशत्, षट् त्वचः, सप्त धातवः स्रोतांसि द्विविचास्योत्सेधः, सप्तरात्रं चास्य गर्भवासः, सद्यो- | धानि, जातस्य पृथग्दन्तजन्म, दशमासं गर्भजातस्य चास्य सर्वकर्माणि शक्यानि भवन्ति, वासः संवत्सरादुर्घ प्रतितिष्ठति, वाचं च विसृ. न चनं क्षुत्पिपासाश्रमग्लानिशोकभयेाऽधर्म- | जति; तस्य वर्षशतमायुरुत्कृष्टं, सुखदुःखाधिचिन्ताधिव्याधिजरा बाधन्ते, न च स्तन्यवृत्ति- व्याधिजरामृत्युपरिगतः,...सर्वगात्रः, क्षुत्पिपार्भवति, धर्मतपोज्ञानविज्ञानस्थितियुक्तिश्चाति भव- सागौरवश्रमशेथिल्यचित्तारोषानृतलौल्यपरिति । तस्य पलितोपमाध(?)मायुरुत्कृष्टमाहुरिति॥ फ्लेशमोहवियोगप्रायः, संसारगोचरः, आबाधअथ त्रेतायामर्धनारायणं नाम देहिनां संहननं | बहुल इति द्वे द्वे युगे सत्त्वरजस्तमोन्वये विद्धि । शरीरमुत्पद्यते । तस्यकास्थिप्रायं शरीरमाकुश्चन- । इति पुरुषस्य सृष्टिकारणमुक्तम् ॥२॥ કા. ૨૫
SR No.032596
Book TitleKashyapsamhita Athva Vruddhajivakiya Tantra
Original Sutra AuthorN/A
AuthorMarich Kashyap Maharshi, Girijashankar Mayashankar Shastri
PublisherSasthu Sahitya Vardhak Karyalay
Publication Year1970
Total Pages1034
LanguageGujarati
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy