SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ६२ मानसारे जन्मादिहस्तमेवेोक्तं शान्तिकार्थशके (दिशर) भेदमुत्तुङ्गम् । एकादिद्विभूम्यन्तं कल्पग्रामस्य हर्म्यके भवति ।। ६४ ॥ एकादित्रिभूम्यन्तं प्राहारकस्य चालयं प्रोक्तम् । एकादिचतुस्ततान्तं पट्टभाऊ ( भाजः ) चालयमिति कथितम् ॥ ६५ ॥ त्रिवलाद्यष्टतलान्तं नरेन्द्रस्य चातयं प्रोक्तम् । त्रितलादिनवतलान्तं महाराजस्य भवनमुदितम् ।। ६६ ।। पथ्यतलाद्यर्कान्सं चक्रवर्तिहर्म्य स्यात् । एकादित्रितलान्तं युवराजस्म चालयं प्रोक्तम् ।। ६७ ।। सामन्वप्रमुखानां चैकादित्रितलपर्यन्तं स्यात् । सुद्रभूपस्य सर्वेषामेकादित्रितलभूमिपर्यन्तम् ॥ ६८ ॥ स्थपतिस्थापकानां तु गभस्तिकादिकं ( दीनां ) तु यूथकानां च । द्विजातिशरायां तु ए(चै)कद्वित्रितलपर्यन्तम् ॥ ६६ ॥ मैवजयिनां (प्रजातीनां ) चैव शालैकद्वित्रितलपर्यन्तम् । गजाश्वादिशाखानां तलमेकं कर्तव्यं प्रोक्तम् ॥ ७० ॥ देवानामपि सर्वेषां हम्यैकाद्यन्तं भूपतीनां चैव । अन्य[त्]सर्वजातीनां नवतलं कुर्यात्तदालयै प्रोक्तम् ॥ ७१ ॥ क्षुद्रालयमेत्रेाक्तं क्षुद्रात्क्षुद्रमानसंयुक्तम् । क्षुद्रदेवालयं सर्व पूर्ववज्जानादिकमिदमुदितम् ।। ७२ ।। मण्डपं नवतलं कुर्याद्भवनमन्य ( नं मध्य ) रङ्गं वाधिमण्डपाकारम् । एतत्तु भूमिसम्बं पुरायैः सर्वैस्तन्त्रवित् (द्भिः) प्रोक्तम् ॥ ७३ ॥ इति मानसारे वास्तुशास्त्रे भूमिनम्बविधानं नाम पकादशोऽध्यायः । [अध्यायः 128 132 136 140 144
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy