SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १] भूमि लम्बविधानम् राष्टिकमुत्सेधमुदितं विपुलादेवं चतुस्वले प्रोक्तम् । अर्कत्रयोदशहस्तं मनुतिथिषोडशहस्तं च ॥ २५ ॥ सप्तदशाष्टादशतः नवपतिर्विशत्येकविंशश्च । द्वाविंशस्त्रयोविंशश्चतुर्विशत्पश्वषड्विंशहस्तं च ॥ २६ ॥ एवं तु पञ्चधाविपुलं चतुस्तले चेोत्कृष्ट (ष्टे) शान्तिकोत्सेधम् । एकादशकर मादावेकहस्तेन वर्धयेयुक्ता ॥ २७ ॥ षडा (पश्चा) धिकं तु पश्वा (विं ) शद्धस्तान्तं पश्वधा विपुलम् । एवं क्षुद्रपभ्वतलोत्सेधं जयान्तिकं (यदं) त्रितल (य) म् ॥ २८ ॥ द्वादशकरमारभ्य हस्तैकेन पूर्ववद्वृध्यात् । एक (प्रथ) षष्टि (ट्) करसंयुक्तं शत ( विंश) हस्तान्तं पश्वधा विपुलम् ॥ २६ ॥ एवं मध्यमं पश्वतले पौष्टिकमुत्सेधमिदमुदितम् । सैकार्ककरमादावे [के ]कसप्तति ( द्वाविंशत (वि) हस्तं च ॥ ३० ॥ एतद्धर्म्य विस्तारमुत्कृष्टं (ट) पातले कथितम् । इदं शान्तिकमुदयमथवा पौष्टिकमुत्सेधमिति ॥ ३१ ॥ मनुहस्तं त्वेकवृद्धेनैकाशी (नाष्टाविंश ) ति [शत ] हस्तान्तमेवत् । षड्भूमिहर्म्य के क्षुद्रं विपुलं तत्पश्वधा कथितम् ।। ३२ । उत्सेधं सर्वकाम्यो (मिकमुक्तमथवा द्विगुणमुदितम् । पच्या (च) दशकरमादा चैककं हस्तमाधिक्यम् ॥ ३३ ॥ चतुर्विंशतिहस्तान्तं विपुलं पञ्चकमिति कथितम् । समभवनजय (षड्भूमिक) मुदित (त्सेधं) मुदितं (मध्यमं) जयता (द) मुदितम् ॥ ३४ ॥ षोडशकरमारभ्य चैकैकं हस्तमाधिक्यम् । पञ्चविंशतिपर्यन्तं हस्तं पश्वधा विपुलमिति ॥ ३५ ॥ षट्तलमथमि (थे) दमुदितं चेोक्तवद्धर्म्य शान्तिकोत्सेधम् । अथवा पौष्टिमुत्सेधं प्रोक्तं [कुर्यात् ] शिल्पविद्वद्भिः ॥ ३६ ॥ सप्तदशकरमादौ षड्विंशश्चान्तं पूर्ववद्ध्यात् । अष्टादशकरमादौ पूर्ववद्वृध्यात् त्रि[र्]नवहस्तान्वम् ॥ ३७ ॥ ५६ 48 52 56 60 64 68 72
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy