SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अिध्यायः मानसारे वदभित्तिमूले तु संघारैः सह विस्तृतम् । नगरायां तु सर्वेषां वक्ष्ये विन्यासलक्षणम् ॥ ५५ ॥ प्राक् प्रत्यग्गतमायाम दक्षिणोत्तरसमन्वि(संयु)तम् । एकरथ्या समारभ्य ए(चे) कैक(क)वीथिवर्धनात ॥ ५६ ।। वीथिद्वादशपर्यन्तं युग्मायुग्मं प्रकल्पयेत् । प्रम्या(न्योऽ)न्यानुक्तविन्यासं प्रामे पूर्वोक्तवत्कुरु ।। ५७ ॥ वस्तुवानिय वास्तुविन्यासमिति) ज्ञात्वोहापोहेन योजयत् । एवं तु नगरं प्रोक्त शिल्पिनां(ना) कारयेत्क्रमात् ॥ ५८ ॥ 112 116 इति मानसारे वास्तुशास्त्रे नगरविधानं नाम दशमोऽध्यायः।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy