SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मानसारे दक्षिणायुत्तरान्तं स्यात्पूर्वादिपश्चिमान्तकम् । एते ( एतत् ) विंशतिसूत्रं स्यात्कर्णसूत्रं चतुष्टयम् ।। ४१ ॥ एतदहिस्ततश्चैशाच्चतुष्कर्णे प्रदक्षिणे। अपवत्सापवत्स्यश्च(यो.) प्रत्यग(त्येका)र्धिभोग्यता ॥ ४२ ॥ सवित्रं चैवं सावित्रं देवार्धापदे स्थितम् । इन्द्रं चैवेन्द्रराजं च प्रत्येकार्धपदे पराः (रे)॥४३॥ रुद्रो रुद्रजयं चै(ग्रश्चै)व चार्धार्धपदभोगिनः(नौ)। एवं चाष्टामराः प्रोक्तास्तद्वहिश्च समारभेत् ॥ ४४ ॥ ईशानश्चैव पर्जन्यः प्र(न्यश्चा)ग्निः पूषाग्निकोणके । मृपश्च(पिता) दौवारिकश्चैव कोणे नैत्यदेशके ॥ ४५ ॥ रोग(वायु) नाश(नांगी) द्वयो वायुकोणे चार्धार्धपदेश्वरे(र:)। बहिश्चतुष्षट्क(कस् )तत्पाचौं चतुष्कोणे समारभेत् ॥ ४६॥ जयन्तस्तत्परे सौम्ये [4]न्तरिक्षे( क्ष ए)कपूर्वकं । वितथश्चैकपदे पूर्वे दक्षिणे [ए]कपदे मृगः ॥ ४७ ॥ सुप्रीवो दक्षिणे चैव गाथै(धै )कपद(३) पश्चिमे । प्रत्यक् चैव पदे मुख्यमुख्य उ)दितश्चोत्तरेऽपि च ॥४८॥ पूर्वादिनकं मध्यस्थसूत्रस्य सौम्यदिद्विपदे । तथोत्तरे महेन्द्रस्य द्विपदं दक्षिण तथा ॥ ४६॥ सत्यस्य द्विपद तस्य दक्षिणे द्वयं भृशम( स्य)। इतिथे मध्यसूत्रस्य पूर्वे च द्विपदे यमः ॥ ५० ॥ तत्पूर्वे द्विपदे स्थित्वा (स्थाप्यं) राक्षसं चैव पश्चिमं । गन्धर्व (ब) द्विपदे स्थाप्यं मृश( षस्य ) [तद्]द्विपदं भवेत् ॥५१॥ पश्चिमे मध्यसूत्रस्य दक्षिणे वरुब(:) स्थितः । द्विपदं (दे) पुष्पदन्तस्य द्विपदं चोत्तरे तथा ॥ ५२ ॥ द्विपदे द्विपदे चैव चेश्वरः शोषरोगयोः। तत्तरपदं झात्वा चतुर्दिक्षु क्रमानुधः ॥ ५३॥ चरकीशानबहिः स्थाप्या विदारी पावके विधिः । बहित्यिसै(ख) बाझे पूतना च पहिस्तथा ।। ५४ ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy