SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ MĀNASĀRA In place of lines 68 to 76 J. reads the following : अवणि प्रथमे पति द्वलं च यजेत् विदुः । मध्ये पश्चिमेकं वा अन्त्यपति विनाङ्गलम् । कन्या च प्रथमे पड्डि वर्जयेत् द्वगङ्गुखं तथा। मध्यपश्चिमेकांशमन्यत्पड्डि द्वयाङ्गुलम् । तुला प्रथम पविश्व द्वमङ्गुलं च त्यजेत्यबुधः । मध्ये पति त्रियकुल्य चान्त्ये तु चतुरङ्गलम् । वृश्चिमे प्रथमे पखया त्यजेद्वा चतुरङ्गुलं । मध्ये पञ्चाङ्गुलं त्यज्य'"''जेत् षडङ्गुलम् । धनुः प्रथम षडङ्गुल्य मध्ये सप्ताङ्गुलं त्यजेत् । अन्त्ये प्रष्टाङ्गुलं त्यज्य मकर प्रथमेष्टकम् । मध्ये सप्ताङ्गुलं त्यज्य चान्त्यपश्लिषडङ्गलम् । कुम्भ च प्रथमे चाष्टे मध्यपति शराङ्गुलम । अन्त्यपड्डिस्तु वेदांश मीने च प्रथमे चतु । मध्यपति त्र्ययङ्गुस्यं चान्त्यपति द्वयङ्गुखम । 77. (1) I. wasargi for anoggrat(ui) suggested by J. and other Mss. (2) I. तन्त तासि for तत्र नास्ति suggested by J. and other Mss. 78. (1) A. F. रविकाग्न्यां, B. वत्रस्मां, J. मथराश्यां । (2) A. B. F. J. च for तु । (3) J. वृषहस्तितम् for वृषभस्थितम् । __79. (1) B. दृक्ष विभेद्यकः । (2) I. has a laouna between ऋक्ष and भवेत and leaves out यदि। 80. A. F. add शका after उक्त B. omits तत्र। I. omits the next three lines, of which the first two (81, 82) have been preserved by J. B. D. A. F., and the last by all these Mss., except J. These lines (81, 82, 83) refer to ā further modification of the rules regarding the calculation of shadow; but they have been altogether left out by the codex architypus : they are, therefore, included within square brackets to indicate their doubtful validity. ___81. A. F. राश्यानितर ।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy