SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४३७ तयाच मध्याति भित्तिमध्यं विधिज्ञैः। | चतुरश्रकायंताच च नागरं परिकीर्तिम् । धन्मान्तं वा च गम्यान्तं कैरवान्तं गलान्तकं अष्टाधं च पडभ्रं च तत्तदायाममेव च घट्टिकारातल पञ्चभेदं सर्व बुधामास्तु। | से।धिद्राविडमित्युक्तं वेसरं तु प्रवक्ष्यते ॥ तत्तत् धातिवशात् प्रोक्तं बलद्वारं विधिक्रमात् । वृतं वृत्तायतं दृयश्नं वृत्तं चातिप्रकथ्यते धन्मान्तं शूधातोनां धगत् पैश्यं प्रकल्पयेत् । । स्तूप्यन्तं चतुरश्रं वा नागरं वा प्रकोर्तितम् कुमुदं क्षत्रियं स्थाप्य कण्ठं विप्रमहोच्यते । पादादि स्तूपिपर्यन्तं पट्टिकां देवसंस्थाप्या सर्वधा तेपु योगिकम् श्रीवास्तुप्रभृति वृत्तायात् वेसरं तमुदाहतम् घ(ज)लद्वारमिदं स्थाप्य बाह्य नालंप्रयाध (ज)येत| श्रीवाकप्रभृतिवस्वधं विमानं द्राविडं भवेत द्वादशांगुलमारभ्य त्रिव्युंगलविवर्धनात् तले तले विमानानां देवादिक्षु न्यसेत् क्रमात चतुर्विशांगुलायावत् आयाम पञ्चधा भवेत् । । पूर्वाया द्वारपालौ तु नन्दिकाकोच विन्यसेत अस्ता(सता)ष्टांगुलमारभ्य द्विद्वयंगुलविवर्धनात् दक्षिणे दक्षिणामूर्ते पश्चिमेऽच्युतमेव हि । तारं पोडशमात्रान्तं पञ्चधा परिकीर्तितम् । प्रथया लिंगसंभूतं उत्तरे तु पितामहम् समं त्रिपादमयं वा बनचित्रं तु मध्यमे | मण्डपे मध्यमे भद्रे दक्षिणे तु विनायकम् त्रिचतुष्कं च पण्मानं तारं तत् समनिम्नकम् । तत् पूर्व पश्चिमे वापि नृत्तरूपी विशेषतः॥ मूलात् पञ्चविभागं स्यात मरुतारं समश्चितम् । कान्यायंनि च तत्मागे क्षेत्रपालं तथैव च कटितं सिंह वक्तं स्यात् किञ्चित् मूलानताग्रतम् । स्थानकं लासनं युक्तं दिशामूर्ति न्यसेत् बुधाः पव(क)नालं प्रकतर्व्यम् वामे प्रासादमध्यमे । विशेपेण कनोपेत रूपाणां वा विधीयते अन्तःपोठस्य नालम्य समं वा वहिरिष्यते। । एवं मूलतलं प्रोक्तं उपर्युपरि वक्ष्यते विस्तरायाममुत्सेचं सांगानोचमाक्रमात । पुरन्दरं न्यसेत् पूर्वे सुब्रह्मण्येमधापि वा संक्षेपदण्डमुद्दिष्ट अलङ्कारमधो (थो)च्यते । । दक्षिणे रा(श)रभद्रं च नारसिंह च पश्चिमे व्रततग्रोवामस्तकवैधयन्ती श्रोभागं स्यात् कर्ण- | उत्तरे तु विधातारं धनदा वा विशेषत: • कूटोपयुक्तम् । पवं द्वितलं विन्यासं त्रितलं नमरुद्रनाम् । मध्ये भद्रं श्रीविशालं तदेव स्व श्रोचाधिष्टकं तले तले म(भ)टान् सिदान गन्धर्वादिर्मनी स्वस्तिबन्धाः। न्यसेत् वेदाश्रामं तधिरधोकर स्यात् दवीथ श्री. पोडशप्रतिमाश्चैव सर्वन्तपरिकीर्तिताम् वृततथ हस्ति पृष्टं हि नाना ग्रोवाधस्तात् प्रतेकर्धे कोणे कोणे वृषान्यसेव त्रप्तवाश्रामं शीर्षकं स्कन्धकान्तं तत्तत्तन्नाम्ना | सर्वेषामपि देवानां तत्तद्वाहनमोरितम् तत्तदायामयुक्तिः। इन्द्रमादिभिः युक्तिं विमानं संपदां पदम् मध्ये भद्युतं मकर्णकूटं च युक्तं तु मस्तके कूपैर्माडै स्तोरणैर्मध्यभेदैर्युक्तं सर्वगिशोमं __कोटष्टं कुंभ भद्रनास्यम् नानाधिष्ठानांघ्रिवेद्यादियोगम् । वृत्त वा गलमस्तरेकनाभै तत् केसरं प्रोक्तं या(धा)म्नः प्रोक्तं ते तवा नामयोगधर्मशालैः युगावागलं शिरः। पञ्चरं तोरणं मध्यमदम् । पञ्चसप्त तु भागे तु त्रिध्यंशे मध्यमद्रकम् मयमते वास्तुशास्त्र एकभूमिविधानो नागरद्राविडं चैव वेसरं च त्रिधा भवेत् । नाम एकोनविंशाध्यायः॥ नामवत्। ।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy