SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४१८ अध्यायः ७०] मानसारे वायव्ये पुष्परागं च मौक्तिकं तु मेरो । इन्द्रनीलं तु ई(चे)शे तु विन्यसेन विविवित्तमः ॥ ५४॥ स्थपतिः स्थापकमोमा स्थापयेद् विम्मलिङ्गकम् । एवं तु रणविन्यासं शेषमङ्गं यथोक्तवत् ॥ ५५॥ हृदयकमलमध्ये दीपवत्तत्परं स्यात् । कमलजहरिहरादिदेवतानां च सर्वम् ॥ ५६ ॥ विधिमिह सकलरूपं च चक्षुरुन्मीलनं च । कृतिमिति (चा)खिलमुक्तं मानसारं पुराणैः ॥ ५७ ॥ पितामहेन्द्रप्रमुखैः समस्तैः देवैरिदं शास्त्रवरं पुरोदितम् । तस्मात्समुद्धृत्य हि मानसारम् शास्त्र कृतं लोकहितार्थमेतत् ॥ ५८ ॥ इति मानसारे वास्तु नयनोन्मोलनलक्षणविधाम नाम सततितमोध्यायः॥ मानसारं सम्पूर्णम् ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy