SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 136 140 प्रसम्बलक्षणम् शकोमा कृतिदेशे तु प(चे)काकुलान्तरं तु वा । शक्तीनां पुष्प(पूर्व)हस्तं तु स्तनान्तं कट(टि)काप्रकम् ॥१८॥ तायावस(सा)नान्तं च अन्तरं चतुरङ्गलम् । तोण्या[] कूपरान्तं तु द्वन्तरं षडङ्गुसम् ॥ ६ ॥ अंसादालम्बनं हस्तं अन्तरं पूर्ववद् भवेत् । तत्तद् विचिह्नवर्णादिभूषणाचैरलवृत्तम् ॥ ७० ॥ सर्वेषां वास्तुवस्तूनि प्रतिमादि यथोक्तवत् । कारयेत्सर्वसम्पत्त्यै भुक्तिमुक्तिफलप्रदम् ॥ ७१ ॥ प्रज्ञानाद् वास्तुवस्त्वादि विपरीतं चेद् विपत्करम् । तस्मात्परिहरेद विद्वान्यथा पूर्वोक्तं सर्वतः ॥ ७२ ॥ एवं प्रोक्तं वास्तुवा(व)स्त्वादि हम्पैं: प्राकाराचैर्मण्डपाद्यैश्च शाला[भिः] । भूपालाङ्ग भूपतीनां च लिङ्गैर् देवादीनां कारयेत्संपदा(द)र्थम् ॥ ७३ ।। 144 148 इति मानसार वास्तुशास्त्रे प्रतिमाधिकारे प्रलवलक्षणविधानं नाम सप्तर्षा'टतमाध्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy