SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ प्रतिमाविधानम् पोडशप्रतिमादीनां विष्णुविभव सर्वतः । उष्णीषात्पादपर्यन्तं मानं संक्षिप्यतेऽधुना ॥ १ ॥ लिङ्गमानवशाद् - विष्णुमूल बेरवशात्क्रमात् । उत्तमं मध्यमं सा (चा)र्धगर्भगह विशाल के || २ || हर्म्यतारवशाद् द्वारं वंशा (रवशाद) धिष्ठानपादुके । हस्त मानवशाद् गृ (प्रा) तालमाना (नन ) तालकं ॥ ३ ॥ यजमानवशान्मूलबेरलिङ्गाङ्गुलं तथा । मानाङ्गुलवशान्मानं मानद्वादशभेदकम् ॥ ४ ॥ लिङ्गमानादिषण्मानं भोगमानं (मोक्षार्थ) सिद्धि (धर्म) दम् । हस्तादिवशान्मानं भोगमानं (क्षं) प्रशंसितम् ।। ५ ।। अतुलं मुक्तिकामस्य कर्तुरिच्छावशान्नयेत् । तस्मात्तन्मूला लिङ्गादिमानं मानधृतमुच्यते ।। ६ ।। लिङ्गे स्वयंभुवे ज्ञात्वा मानुषं च द्विधा भवेत् । स्वयंभुलिङ्गे तु शिरोमानं च संग्रहम् ॥ ७ ॥ परिणाहे यथा स्थूलं (ल) देश विस्तारं मानयेत् । मानुषं (ब) लिङ्गतुङ्गे तु तच्छिमानकं त्यजेत् ॥ ८ ॥ विस्तारे परिणाहं तु यदिच्छं देहं गृह्यते । एवं लिङ्गद्वयात्तुङ्गे पीठमानं त्यजेद् बुधैः (धः) ॥ ६ ॥ लिङ्गशुद्धोदयं वाथ तत्तन्नाहसमं भवेत् । केचित्तत्रयमानं तु षोडशांश (शे) विभाजिते ॥ १० ॥ तत्तदंशेन वृद्धिः स्याद्धानं वा देशकान्त (ल) कम् । अथवा तत्तदंशेन लोकभूततलांशकम् ॥। ११ ॥ 8 12 16 20
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy