SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३८२ [प्रध्यायः५] . 136 140 मावतारे त्रिंशत्यशमप्रपचम् तस्मादूबे(बा) पांगहीनम् । तद्वदले मूलवार सरासम् पौः सर्वव्यापवारं यम् ॥ ५३॥ बासावाटे पक्षसंयुक्तमेतत् पासोमा पा) संयुक्त पानपत्रम् । मानं कृत्वा पचपः प्रधानम् मानानुक्त कन्यसा शोमनार्थम् ।। ५४॥ पीवं श्वेतं श्यामरक्तं च कृष्णाम मूलाप्रान्तं पञ्चवर्ण क्रमेण ॥ ५५॥ मालावर्धाश(दास)वत् कर्णसंयुक्तम् श्रोण्यां च पक्षः पतिः पक्षधा स्यात् । बक्रं तुझं विस्तृत विहीनके कर्तुमरणं न संशयः ॥५६॥ यत्र मानं विधिवत्प्रकारयेत्पुत्रवृद्धिः ॥ ५७॥ 144 148 इति मानसारे वास्तुशास्त्रे गरुडमानविधानं नाम एकपणितमोऽध्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy