SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३८० मानसारे अिध्यायः वनायाम तत्समं नासिकाग्रम् युक्त्या मानं कर्णरन्ध्रावसानम् । हन्वंशं तं श्रोत्रतुझं तदर्धम् तदर्ध विस्तारं नालमेवं तथैव ।। ३२ ।। एवं प्रोक्ता(क्तम)नुक्तमानं तु सर्वम् मानं कुर्यात्पतितालोक्तवत् । हाव(३) यावत्कूपरबन्धकान्तम् बाहुपक्षी चाडलं कश्चकेन ॥ ३३॥ नासिका शुकतुण्डं पदाने हंसकास्यदंष्ट्रवत्कुर्यात् । श्वेतवर्णनखैरपि वक्रयुक् श्यामवर्णमतितुण्डापके ॥ ३४ ॥ मष्टनागविभूषणपक्षिवत्पक्षयुक् उपटक मकुटं सकरण्डकम् । वर्णनीलसमरममण्डलं कृतम् तप्तहेमनिभं गरुडं भवेत् ॥ ३५ ॥ पश्चवर्णसमन्त्रि(न्वि)तपक्षयुक् परवत्कर्णशिरावृतम् । कुचितः सहितगमनेऽपि च सचितस्थितभावमिति स्मृतम् ॥३६॥ मूर्धि शङ्ख चोरवर्णावृतं च वामे कर्णे पनवर्णाभपद्मा(अम्)। सव्ये कर्णे तन्महापद्ममेव धुम्रवर्ण हारकार्कोटकं च ॥ ३७॥ गुलि(घ) कस्कन्धौ लम्बयेत्कृष्णवर्ण(सर्प)म् ज्या (चास)क्वर्ण वा सङ्गिवत्रसूत्रम् । मन्त(त्य)न्तं शुक्लवर्णाभ वामप्रकोष्ठे हिरण्यवर्ण तार्यकस्य कटकम् ॥ ३८ ॥ 96 100 104
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy