SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३७८ मानसारे एवं मान तु संग्राम यावत्प्रागुक्तबद् भवेत् । चलं वाप्यचर्स वापि कारयेच्छिल्पवित्तमः ॥१२॥ पदवईयादिषु सुलक्षणं वक्ष्यतेऽधुना। सर्वेषां वाहनाना चायादश्चि यथा तथा ॥१३॥ यथावाहनतु तु वृविहान्या यथाक्रम् । गरुडं चैव हंसं च वृषभं चैव सिंहके ॥ २४ ॥ मायमष्टाभिवृद्धिः स्याद् द्वादशा(शभिः)जयमेव च । पञ्चवेदैश्च वृद्धिः स्याद् व्ययं हत्वा दशमे(भिरे)व वा ।। १५ ॥ योनिश्च त्रय(त्रिभिर) वृद्धिः स्याद् धृदे(धेयात्) चाष्टकमे(कैरे)व च । तहक्षोऽष्टकवृद्धि: स्याद् गुप्तविंशतयो भवेत् ॥१६॥ वारं प्रहेण वृद्धिः स्यात्सप्तमी(मिश्)च क्षयो भवेत् । पेशं च चतुर्वृद्धि:(विश्)च नवमी च(भिश्च) सयो भवेत् ।। १७ ॥ सच्छेषं सर्वमायादि षड्वर्ग चैव कारयेत् । मायाधिम्यं व्ययं हीनं चोत्तरं तु व्ययाधिकम् ॥ १८ ॥ मनो सिंहो वृषो इस्तो शुभयोनिरिति स्मृतम् । सिंह प गजयोनिश्चेत् शु(च्छु)भं तस्माद्विना गजम् ॥ १६ ॥ विवत्प्रत्यरगोहस्ति(स्ता)हीनान्यान(न्य)दिनं शुभम् । सौर्याकोङ्गारवारं च वर्जयेच्छुभमन्यथा ॥ २० ॥ लस्करादि न पण्डं च प्रेष्यांशानि विवर्जयेत् । एवमायादिकं कुर्यादामानं प्रवक्ष्यते ॥ २१ ॥ ज्वार(राजु)चरणरविवन्धैः(न्धु)द्वादशाकर्किभानु द्वयरसगुणचतुष्कं बन्ध(बन्धु)केशानन च । गलधरमघरगुले स्थाणुजान्वसि(घित्रि)कं सत् पदमिति गरुडतुझ नन्दताल(ल)क्रमेण ।। २२ ।। अब सिहपदवलाना पचा(च)दशदशांशम् ॥ २३ ॥ बदनं द्विगुणं बागायत कूर्परा प्रमुखकरैर्याष्टिपदम् । बलावलं वत्कथितमिति पुरायैः सरिभिस्तत्र यन्त्रहः ॥ २४ ॥ 36
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy