SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३७६ मानसारे जङ्घाधामं शिवांशं स्यात्तलतारं द्विमात्रकम् । वरदो (पुरतो) मध्यमाङ्गुल्य [मा] बामं तु युगांशकम् ॥ १२ ॥ तत्पार्श्वे द्विद्विमात्रं स्याद् द्विमात्रायां (यामं) प्रशस्यते । पृष्ठे मूलाङ्गुलायामं द्विमात्रं तत्प्रशस्यते ॥ १३ ॥ पुरतो मात्रविस्तारं पृष्ठे च तत्सबन्धनम् (त्समं भवेत्) । प्रध्यर्धमङ्गुलतारं तदर्धमन्याङ्गुलानि च ॥ १४ ॥ आस्यायामं त्रिमात्रं स्याद् विस्तारं चैकमात्रकम् । भक्षायाममर्धमात्रं स्याद् विस्तारं युक्तितो न्यसेत् ।। १५ ।। मुखायामे तु तन्मध्ये चाक्षं कुर्याद् विचक्षणः । द्वियवं कर्णसूत्रं स्यादत्तायाममन्तरं भवेत् ।। १६ ।। शिरो (र क)र्ध्व स्तूपितुङ्गं स्याद् द्व्यङ्गुलैकाङ्गुलं घनम् । तदायामं षडङ्गुल्यं शिरःपृष्ठावसानकम् ॥ १७ ॥ विस्तारं तु युगाशे युक्तमा प्रयोजयेत् । सर्वाङ्गं धवलाकारं पादौ च रक्तवर्ययुक् ॥ १८ ॥ तदास्यं हेमवर्णाभं कुर्यात्तु ब्रह्मवाहनम् । सर्वषामपि मूर्तीनां दालयानं च कल्पयेत् ॥ १६ ॥ एवं हंसे पुच्छके पत्रयुक्तम् पृष्ठे प्रोवेस्तूपिकापत्रवल्या | लम्बं कुचिरावृत्त (तः) पत्रैः सर्वैरमिरामं संभूष (ष्य)म् ॥ २० ॥ देवानां भूतैतिलानां नृपाणाम् हम् देशे प्रस्तरे चोत्तरोर्ध्वे । कूटैर्नीः सर्वताप्रीवदेशे युच्या कुर्यात् श्रे(च्छ्र) विकासं भूष्यम् ॥ २१ ॥ [प्रध्यायः ६० ] इति मानसारे वास्तुशास्त्रे वाहनविधाने हंसलक्षणं नाम षष्टितमोऽध्यायः ॥ 24 28 32 36 40 44
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy