SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ जैनलच्यम् भ()परे तु निहं कुर्यात्मकरतोरणं [भवेत् । वदूर्ध्व कल्पवृचं(च:) स्यात्सह(ग)जेन्द्रस्वरैः(परैः) सह ॥ ४०॥ नारदादि(दीन) ऋषीन्देवान्देवाङ्गनाभिः सह सेवितान् । यविद्याधरायैश्च चक्रमन्यत्र भूपतिम्(तीन) ॥ ४१ ।। न(ना)गेन्द्रादि(दीन्) च दिक्पालान्यतैश्च सहसेवितान् । यक्षयश्वरी पार्वे चामरोद्धृतसेवितान् ॥ ४२ ॥ पतुत्रि(त्र)यान्तरि(री)चे तु तस्याधो जिनदेवतान् । स्फटिकश्वेवरकं च पीतश्यामनिभ तथा ॥ ४३ ॥ सिद्धादिश्च सुगन्धश्च ज(जि)नं चाह(ई) तुपार्श्वकम् । एतत्पधपरमेष्टी(वर्ण) पञ्चबेरं यथाक्रमम् ॥ १४ ॥ उत्तम(म)दशवालेन देवाङ्गैः सह मानयत् । चतुर्विशतितीर्थानां(न्) दशतालेन कारयेत् ।। ४५ ।। निराभरबसर्वाङ्ग निर्वस्त्राङ्गं मनोहरम् । सम(ब)वक्षःस्थले हेमवर्ण श्रीवत्सलाञ्चनम् ।। ४६ ॥ द्वारे पण्ड(D) महाचण्डं कुर्यात्सव्यापसव्यके। एवं तु जिनमित्युक्तं शेषमागमता(त उ)क्तवत् ॥ ४७ ॥ - इति मानसारे वास्तुशास्त्रे जैनलसविधानं नाम पञ्चपञ्चाशदध्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy