SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ शक्तिलक्षणम् शक्तीनां चित्र (ह्न) वर्णादिलक्षणं वक्ष्यतेऽधुना । सरस्वती च सावित्रो लक्ष्मीश्च मही तथा ॥ १ ॥ मनोन्म (न उन्मादि) नी सप्तमातृश्च दुर्गा चैव यथाक्रमम् । पूर्वोक्तद्रव्य सर्वेषां (च) सर्वशक्ति प्रकारयेत् ॥ २ ॥ पद्मपठपरिस्थाप्य (पयित्वा ) देवों पद्मासनासनाम् । शुद्धस्फटिकसंकाशं मुक्ताभरणभूषणम् ॥ ३ ॥ चतुर्बाहुं द्विनेत्रं (त्रां) च केशबन्धं (न्धां च मालिनीम् । शुद्धश्वेताङ्गुलोपेतां प्राहकुण्डलभूषणाम् ॥ ४ ॥ ललाटे भ्रमरकं स्यान्मौक्तिका (क) पट्टमेव वा । कर्णपुष्पैश्च मैौत्येन कर्णदामै (मभिरलङ्कृतम् ॥ ५ ॥ हारापोवसंयुक्तं (क्तां) मुक्तारत्नावली (लों) तथा । कुचबन्धनसंयुक्ता बाहुमालाविभूषणी || ६ || केयूरकटकैर्युक्त (क्ता) प्रकोष्ठवलयं (याँ) तथा । मणिबन्धकटकं (कां) वा मौक्तिका (क) पर (पूर) मेव च ॥ ७ ॥ मध्याङ्गुलं विना सर्वे मौलिक (मूनतो) रत्नाङ्गुलीयकैः । नीवीं च लम्बनं चैव मौक्तिका (क) पट्टयुक्तिका ॥ ८ ॥ पादजालां भुजङ्गानां गुल्फस्योपरि भूषणीम् । पादनूपुरसंयुक्तं(क्तां) पादरत्नाङ्गुलीयकैः ॥ ६ ॥ मौक्तिकोत्तरीय संयुक्तां सर्वालङ्कारभूषण (बी) म् । पुरतः सव्य (व्ये) संदर्श पुस्तकं वामहस्तके ॥ १० ॥ दक्षिणे परहस्ते तु चाक्षमालावधारिणीम् । कुण्डिका वामहस्ता (स्ते) च धारयेत्तु सरस्वती ॥ ११ ॥ अथवा द्विभुजं कुर्यात्कुन्तलं मकुटं भवेत् । दचि वरदं हस्तं वामहस्ते च पद्मकम् ॥ १२ ॥ 4 8 12 16 20 24
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy