SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 248 252 266 लिङ्गविधानम् पीठतुझं सम वाथ त्रिपादं चार्धमेव वा । लिङ्गायाममिति प्रोक्तं नाभं(ह) पीठविशालवत् ॥ १११ ॥ नदीपर्वतदेशे तु लिङ्ग(पीठ)संग्रहणं भवेत् ।। श्वेतरक्तं च पीतं च कृष्णवर्ण चतुष्टयम् ॥ ११२ ॥ भूसुरादिचतुणी तु वर्णानां लिङ्गनः क्रमात् । प्रथवा कृष्णवर्ण च तत्सर्व चार्षकं भवेत् ॥ ११३ ।। प्रतिकर्ष(र्षि)तलिङ्ग यद्भूदेव्यं च शभ्युरुच्यते । तत्र स्वयम्भुलिङ्गे तु विरूपं च विशेषतः ॥ ११४ ॥ सम्यक सूत्रे च संकुर्याद्यावश्वक्षणमुच्यते । तलिङ्गं मानुष प्रोक्तं तत्पर्वतलिन्द्र(तालिन्द) [च] ॥ ११५ ॥ रेखाबिन्दुकलङ्काइँ वर्जयेत्तद् विशेषतः । सैवर्णविन्दुरेखाव्यं सर्वसंपच्छुभायतम् ॥ ११६ ॥ ईषत्तदुन्नतं लिङ्ग हर्म्यवत्स्वयंभुलिङ्गकम् । वृत्तं वायतवृत्तं वा नाभे(भेः) चरणा[भा]यते ॥ ११७ ।। किञ्चित्तदुन्नतं वर्त(म) निम्नं तत्पृष्ठ(पीठ)मिष्यते । स्थूलामं यत्कृर्श मूले लिङ्ग सर्व निशा(जा)कृति ।। ११८॥ स्वभावदन्तोष्ठयुक्तं चेखिङ्ग वन्मानुषं भवेत् । सिकतारोपणं ज्ञात्वा चैवं स्वयम्भुलिङ्गकम् ॥ ११६॥ विनारक्तं विनाकृष्णं सैकते लिङ्गमिष्यते । सर्व(4)स्वयम्भुलिङ्गेषु प्रा(चा)त्मार्थ च परार्थके ॥ १२० ॥ नसंशे(घे)षु च रक्तेषु लिङ्गस्योक्ते(क्ता)र्चनं भवेत् । उक्तलिङ्गप्रकारेण शेषमागमतो(मो)क्तवत् [च ॥ १२१ ॥ मात्मार्थार्चनलिङ्गस्य वक्ष्यते पीठलक्षयम् । करीनाशं परित्यज्य किञ्चिञ्चैव शिला भवेत् ॥ १२२ ॥ जलानलातपवातस्पृष्टाश्मानि विवर्जयेत् । पृथ्वीगर्भस्थितं निग्धं बिन्दुरेखा(ख) विवर्जयेत् ॥ १२३ ।। कलितं चैकमार्ग स्यात्त्रीशिखा तु प्रकीर्वितम्(ता)। नपूर(पुंस) सूक्ष्मदष्टं च [नपुंसक] शिला भवेत् ॥१२४॥ 260 264 268 272 .
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy