SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ५२] लिङ्गविधानम् पत्रावलीढकाश्म च प (चा) नलावटे कदाश्मना । प्रातपेनावलीढं चेद् वर्जयेत्सा शिला भवेत् ॥ ८३ ॥ यत्पूर्वोत्तरायं ज्ञात्वा मूलं दक्षिणपश्चिमे । प्रधाभागा (गे) मुखं ज्ञात्वा शयने चापरार्ध्वकम् ॥ ८४ ॥ पूर्वा (प्रा) च शिला (लाः) सर्वे (र्वा) दक्षिणे सव्यपार्श्वके । उत्तरे वामभागं स्यादुत्तराप्रशिले (लायां) विदुः ॥ ८५ ॥ तु दक्षिणं पार्श्व पश्चिमे वामपार्श्वकम् । ईशानामशिलानां तु मूले (लं) नैर्ऋत्य देशके ॥ ८६ ॥ अन्य कोणेषु सर्वषु मूलमंत्रं न विद्यते । दिक्षु दीर्घशिला सर्वाः पुंशिखानां (च) प्रकीर्तितम् (ताः) ॥ ८७ ॥ चतुष्कोणेषु दीर्घ स्याच्छिलाषण्डः प्रकीर्तितः । प्रभूतं च स्थिता (तं) सर्व पृथिव्याकाशायतं तथा ॥ ८८ ॥ ऊर्ध्वाप्रमध्यो मूलं [च] प्रागुक्तदिक् तथैशके । तत्तदुन्नतवक्रं च यदि स्थापनं भवेत् ॥ ८६ ॥ तत्पार्श्व पूर्ववज्ज्ञात्वा तस्याकार मिहोच्यते । मूलमग्रं च मध्यं च समाकारं तु पुंशिला ॥ ६० ॥ स्थूलमूलं कृशानं स्यात्स्त्रीशिला तु प्रकाशिता । स्थूलामं च कृशं मध्ये स्थूलं नपुंसकं शिला ॥ ६१ ॥ चतुरश्रं पुंशिला प्रोक्तं वृत्तं स्याद् वनिता शिला । बहुधा गृह्य (चा) शृङ्गं स्यान्नपुंसकं तमु (दु) दाहृतम् ॥ ६२ ॥ कांसकाध्वनिनादं स्यात्स्त्रीशिला तु प्रकीर्तिता । रत्नभाण्डध्वनिनादं शिला च पुरुषं स्मृतम् ॥ ६३ ॥ निर्ध्वनि च शिला सर्व नस्त्री नपुमान् विदुः । तालध्वनिनादं स्याच्छिला वल्या: (लो) प्रकीर्तितम् (ता) ॥ ६४ ॥ महिषध्वनिसंयुक्ता शिक्षा वृक्षाः प्रकीर्तिता । पूर्वोक्तध्वनी (कानि) नादं यावना च शिक्षा भवेत् ॥ ६५ ॥ शिलासर्वेषु वृत्तं च शिक्षाच्छा [लों] विवर्धयेत् । पुंशिन (तया) पुमान (मासं) लिङ्गं कुर्याद्रेखा विवर्जयेत् ॥ ६६ ॥ 43 २४५ 192 196 200 204 208 212 216
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy