SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३३२ मानसारे एकांश पातुकं चैव वेदांशं पादतुङ्गकम् । एकांशं पट्टिकोत्सेधं द्विभागं चोर्ध्वचूलिका ॥ १३८ ॥ शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम् । तदेव मुखभद्रं स्यात्तत्समार्ध त्रिपादकम् ॥ १३६ ॥ पूर्व च द्वित्रिपादं स्यान्मत्तवारणसंयुतम् । नीविवारे चतुर्भागमेकेनावृवलिन्द्र ( वालिन्द ) कम् ॥ १४० ॥ परितस्तु लुपायुक्तं खण्डहर्म्यादिमण्डितम् । तदेव चोर्ध्वकूटं वा पञ्चाशाधिकोदयम् ॥ १४१ ॥ द्विभागेन शिखातुङ्गं त्रिभागं शिखरोदयम् । चतुर्दिक्षु चतुर्नासि सर्वालङ्कारसंयुतम् ॥ १४२ ॥ चतुर्दि सभद्रं वा चैकद्वयंशेन निम्नकम् । itsari त्रिभागेकं चतुर्भागत्रिभागिकम् ॥ २४३ ॥ पश्वभाग त्रिभागं वा भद्रविस्तारमेव च । सर्वालङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ॥ १४४ ॥ एवं तु शुकनीडं स्यादथवा तत्पुरोक्तवत् । देवभूसुरभूपानां वैश्यशूद्रस्य योग्यकम् ॥ २४५ ॥ पादनूपुर किरीटम (मुद्रि) का कुण्डलं च वक्षायं च मेखलम् (ला) । हारकङ्कवशिरोविभूषयम् विलयकर्णभूषणम् ।। २४६ ।। केयूरताटङ्कविशेषकं च कर्या () च चूडामणिबालपट्टम् । नच्चत्रमालाम(ला)पि चार्धहारम् सुवर्णसूत्रं परितः स्तनाभ्याम् ॥ २४७ ॥ रत्नमालिक दुकूलवी (ची) रयुक् स्वर्णकभ्यु कहिरण्यमालिका । लम्वहारमपि चूलिकादिभिः पूरिमादिमपि केशकूटकम् ॥ २४८ ॥ [चध्यायः 276 280 284 288 292 296 800
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy