SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२७ 136 140 144 भूपखलपणम् पर्णमब्जूषविस्तारं कन्यसादि त्रयं त्रयम् । पादाधिकमथाध्यध पादोनद्विगुबान्तकम् ॥ ८॥ तद्विस्तारसमोत्सेधं कुर्यात्तु चतुरप्रकम् । वृसं वृत्तायतं वापि यथा कांसश्च लोहजैः ॥ ६॥ पादमर्धाडलं वापि दारजस्य मानं भवेत् । तदुत्सेधे त्रिचतुर्भागमेकांशेन वरम(विधान)कम् ॥ ७० ॥ एककोष्ठं द्विकोष्ठ वा त्रिकोष्ठं वाथ कल्पयेत् । यथावलं यथायुक्त्या तथाबन्धायसेन च ॥ ७१ ।। तदेव मयूषोत्सेधे पादाधिकमेव वा। प्रर्धाधिकमेवं वा वैलमधूपिकोनतम् ।। ७२ ॥ शेषं तु पूर्ववत्कुर्याद्वकारविधानकम् । सर्वाभरणमषं कुर्यादेवं तु वि[व]त्तमः ।। ७३ ॥ एकहरवं समारभ्य त्रित्र्यङ्गुलविवर्धनात् । वद् द्विहस्तावसानं स्याद्वसामधूषविस्तृतम् ॥ ७४ ।। प्रथवा तद्वदन्तेन मानयेन्मानवित्तमः । वद्विस्तारसमोत्सेधं चतुराकार() पूर्ववत् ॥ ७५ ।। शेष युक्त्या प्रकुर्वीत वनमधूषकादि वै । देवानां मानुषायां च डो(दो)लाया लक्षणं वत् ॥ ७ ॥ अन्त्रिकं च(कर) समारभ्य षट्पडङ्गुलवर्धनात् । एकविंशद्विधो(ध) पादं तुङ्गमष्टकरान्तकम् ॥ ७७ ।। पञ्चषडङ्गुलमारभ्य ए[चै] कैकाङ्गुलवर्धनात् । सैकार्कमनुमात्रान्तं पादविस्तारमिष्यते ॥ ७८ ॥ पादानामुक्तवत्सर्व यथाकारैरलाडूतम् । उक्तवद्वितिमानेन ए(चै)कभित्तिद्विभित्तियुक् ।। ७६ ॥ तदूचे वाजनं कुर्यात् पादपादं यथावलम् । वाजने च द्विवलयं स्याद्भा(दा)यसेन बलाबलम् ॥८॥ वितस्त्येक समारभ्य ए(चै)कैकेन विवर्धनात् । एकविंशाङ्गलान्तं स्यात् ब(फोलकं विस्तृवं भवेत् ॥१॥ 149 152 166 160
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy