________________
३२०
प्रध्यायः
192
196
200
मानमारे राजसंदष्टमकुट मूर्ध्नि राजा(श उपयोजयेत् । सर्वमङ्गलघोषैश्च स्वस्तिवाचनपूर्वकम् ॥६॥ दूर्वी मधूकमालाश्च दधिविन्दु खलाटके । वत्सरवल्ले बाहुमाला नयनाजनरखनः ।।६७॥ दू(धूपदीपं दधेत्(त) पश्चात्परमाङ्ग(4) प्रदर्शयेत् । यवाडुरं च दूर्वा च प्लक्षत्वक भाजनोपरि ॥८॥ मानवृद्धरमात्यैश्व कान (क्रियेत) नीराखला(जना)विधैः(धिः)। वृद्धः सुमङ्गलीभिस्तैराशीर्वचनपूर्वकम् ॥६॥ पा(द)हरिद्रासंमिलिवान साक्षतान्प्रोक्षयेद् द्विजैः(ज:)। कुर्यादारोहणं पश्चाद्राजा त्वैरावतोपरि ॥१०॥ ऐरावतारूढनृपाल मौलि
मुक्तान्यकान्वा(न्या)दयदीप्यमान(नः)। ललाटपट्टस्य मुखेन्दुकात्य
दिलण्डलं भाव[२]स्य (च)तस्तम्(स्तः) ॥१०१॥ इतस्ततश्चामरवीज्यमाने
रूपाङ्गनामिः परितो निषेव्यः । सपलवैश्छत्रचतुष्टयैश्च
विराजमान(न:) मणिदर्पणादिमिः ॥१०२॥ कलशं च सुवर्णनिर्मितम्
बजसंपावपताकयावृतम् । नगरस्य ततः प्रदक्षिणम्
कुरुवा नृत्तसंगीतवायकैः ।।१०३।। नगरं(र)प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषणैः । गृहप्रवेशसमये नेत्रबन्धं च कारयेत् ॥१०४॥ धान्यादिपायसक्षीरसवस्त्रादिधरादिकम् । मङ्गलद्रव्यमा[म]ङ्गल्यमखिलं निक्षिपेद्वधः ॥१०॥ खयमागत्य तद्र्व्यं राजा हस्तेनोपरपृशेत् । दुर्भिक्षं च सुभिक्षं च विद्वान् पश्चाद् विनिर्दिशोत् ॥ १० ॥
204
208
212
216