SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ मौलिलक्षणम् कन्यकादिधनरनसंग्रहा शालिभूमिगृहदासवाहनम् । शिल्पिना व गुरवे निवेदयेत् कर्तपत्र(वर्यो) वरहस्खतो बहुः॥१॥ योगाकुर्यायुक्तसमानहीनम् फर्ता यावद् भूमिचन्द्रं पतेत्सः । तस्मात्कर्ता चोक्तसंमानं राजा सर्वैश्व काम्यसिद्धिं लभेव ॥२॥ शिल्पिचित प्रसन्न चेयजमानेष्टदं फलम् । शिल्पिनस्त्वप्रसन चेत्सर्वसम्पद्विनाशनम् ॥ ३ ॥ तस्मात्सर्वथा कर्ता शिल्पाचार्यमुपाचरेत् । देवानां भूपतीनां च मौलिखमयमुच्यते ॥४॥ जटामौखिकिरीटं च करण्डं च शिराकम् । कुन्तलं केशवं च धम्मियालकचूल(ड)कम् ॥५॥ मकुटं च(ट)मिति [च] ख्यातं वत्तदाधा(का)रमानतः । पा(त्र)पट्ट रमपट्ट पुष्पपट्टं विधा मतम् ॥६॥ पितामहस्य रुद्रस्य जटामकुटं योग्यकम् । किरीटमकुटं चैव नारायणस्य योग्यकम् ॥६॥ कन्यसा देवतानां च करण्डमकुटा(टम)न्वितम् । जटामौलि मनोन्मन्या मण्डला(मकुट) कुण्डलं तथा ॥१०॥ सरस्वत्याश्च सावित्र्याः केशबन्धं च कुण्ड(न्तलम् । अथवा सर्वशक्तीनां करण्डमकुटा(टम)न्वितम् ॥११॥ 39
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy