SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २६६ मानसारे [अध्यायः ४४ विस्तारदीर्घचरणानि विभूषणं च युक्तं विधाय कुरुते त्वथ शिल्पिनोक्तम् । पर्यकोपरि नयनं प्रकुर्वन् (नान्दोले) 80 पुत्रं(त्रस्य) चायुरपि हानिः घ(ध)नक्षयं च (यश्च) ॥४१॥ मञ्चस्य लक्षणं सपट्टिकपादकादीन् सर्वाङ्गमपि केसरीभूतपादम् । शास्त्रोक्तलक्षणवशात्कुरुते तु सर्वम् सम्पत्सुखं च लभतेऽप्यथ भुक्तिमुक्तीः ॥ ४२ ॥ 84 इति मानसारे वास्तुशास्त्रे शयनविधानं नाम चतुश्चत्वारिंशोऽध्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy