SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ राजलासयम् यथापराधदण्डं च हिंसां नाभिकरोति च । तापसान् बामणान्देवान् सदा पूजां करोत्यपि ।। ३७ ।। एवं क्षुद्राश्च भूपालाः स्खे स्वे जनपदे करान् । खीकृत्य चक्रवादिराजानां च करोत्यपि ॥ ३८॥ इत्युक्तन्यायमार्गस्य भागं कुर्वन्ति ते नृपाः । प्रक्षत्रियास्तु ते सर्वे प्रोक्त (क्ता) विद्वान(द्वद्भिः) पुरातनैः ।। ३६ ॥ इतिविरचितमेवं भूपतीनां परित्रम् श्रुतिसकलपुराणैः सर्वशास्त्राय(खैर) मानम् : परिपत(ठ)ति यदे(य ए)तक्षणं चार्थयुक्तम् स तु निखिलविबुधेभ्यो वन्द्यपादारविन्दः ॥ ४०॥ इति मानसारे वातुशास्त्रे राजलक्षणविधानं नाम द्विचत्वारिंशोग्ध्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy