SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ३८] द्वारस्थान विधानम् कुर्यात्तु ज (आ) द्वारमुपद्वाराक्तवत्सुधीः ।। २३ ।। पथ्यांशं दक्षिणे तस्य वामे बन्धां(न्ध्वं )शं स्यात्तत्तयोर्मध्यदेशके । हर्म्यायामे नन्दभागेकभागं द्वारं कुर्यान्मानुषाणां निवासे ॥ २४ ॥ हर्म्यायामे मध्यसूत्रस्य वामे कुर्याद् द्वारं भूसुराणां नृपाणाम् । एवं द्वारं शेषकाणां तु कुर्यात् कुर्याद् द्वारं हर्म्यमध्यं सुराणाम् ॥ २५ ॥ इति मानसारे वास्तुशास्त्रे द्वारस्थानविधानं नाम अष्टत्रिंशोऽध्यायः ॥ २६७ 48 52
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy