________________
३८]
द्वारस्थान विधानम्
कुर्यात्तु ज (आ) द्वारमुपद्वाराक्तवत्सुधीः ।। २३ ।।
पथ्यांशं दक्षिणे तस्य वामे
बन्धां(न्ध्वं )शं स्यात्तत्तयोर्मध्यदेशके ।
हर्म्यायामे नन्दभागेकभागं
द्वारं कुर्यान्मानुषाणां निवासे ॥ २४ ॥
हर्म्यायामे मध्यसूत्रस्य वामे
कुर्याद् द्वारं भूसुराणां नृपाणाम् ।
एवं द्वारं शेषकाणां तु कुर्यात्
कुर्याद् द्वारं हर्म्यमध्यं सुराणाम् ॥ २५ ॥
इति मानसारे वास्तुशास्त्रे द्वारस्थानविधानं नाम अष्टत्रिंशोऽध्यायः ॥
२६७
48
52