SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६४ मानसारे [अध्यायः ३७]] छत्रचामरसंपूर्णकलशैर्दक्षिणादिभिः । पारुह्य हयदिव्यादीन यजमानस्य बन्धुभिः ॥३६॥ अन्यैरतुचरैः सार्ध कुर्याद् ग्रामप्रदक्षिणम् । ततः प्रवेशयेत्सर्व सर्वमङ्गलघोषकैः ॥ ४०॥ पश्चाद् बन्धुजनैः सार्ध कुर्याद् ब्राह्मणभोजनम् । एवं गृहं तु संवेश्य पश्चात्तु स्थापकादिभिः(भ्यः) ॥४१॥ वस्त्रभूषणवाहादीन्दद्यात्कर्ता स्वहस्ततः । स्थपतिः स्थापकान्ये(कैरें)त्य युष्मभ्यः(त्वमेवं) प्राप्तवान् गृहम् ॥ ४२ ॥ 84 इत्युका यजमानाय पश्चात्तं च विवर्जयेत् । प्रारुह्य ब्रह्मवाहं शुभमथ तच्छिल्पिसङ्घान् ग(धैर्ग)जाद्यैः ॥ ४३ ॥ प्रश्वैरुच्छ्राष्ट्रिा)दिनानापरिकरसाहतं दु(तैर्दु)न्दुभिभेदनादैः । कर्ता नानानृसेनारथम(थैर)पि विविधैश्वामरैः पु(प)त्रसधैः ॥४४॥ 88 यावद् गच्छन्ति(ति) तावत्स्वपुरिपरिसरं स ज(ज)येद्वि(दि)ष्टकायैः ॥ ४५ ॥ । इति मानसारे व शास्त्र गृहप्रवंशविधानं नाम सप्तत्रिशाऽध्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy